SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ संक्रमकरणे अनुभागसंक्रमः। a इदानीं सामित्तं भण्णति। तं दुविहं-उक्नोसअणुभागसंकमसामित्तं जहण्णऽणुभागसंकमसामित्तं। तत्थ कर्मप्रकृतिःउकोसं पुव्वं वुचति । तकालपरिमाणणियमाणत्थं इमा गाहा॥८८॥ | उक्कोसगं पबंधिय आवलियमइच्छिऊण उक्कस्सं । जाव ण घाएइ तयं संकमइ आमुहत्तंता ॥५२॥ (चू०)-उक्कोसगं बंधिउमाढतं आवलियाते परतो उसोसं संकमयति जाव तं उकोसं स ण विणासेति । तं | कित्तियकालं ण विणासेति ? भण्णति-'आमुहुत्तता' त्ति-जाव अंतोमुहुत्तं । परतो मिच्छादिट्ठी सुभाणं अणुभागं संकिलेसेणं विणासेति असुभाणं विसोहीए विणासेति त्ति तेण मुहुत्तगहणं ॥५२॥ (मलय०)-कृता साधनादिप्ररूपणा, सम्प्रति स्वामित्वं वक्तव्यम् । तच्च द्विधा उत्कृष्टानुभागसंक्रमस्वामित्वं जघन्यानुभागसंक्रमस्वामित्वं च । तत्रोत्कृष्टानुभागसंक्रमस्वामित्वमभिधित्सुस्तत्कालप्रमाणनियमनार्थमिदमाह-'उक्कोसगं' ति । मिथ्यादृष्टिरुत्कृष्टमनुभागं बद्ध्वा तत आवलिकामतिक्रम्य-बन्धावलिकायाः परत इत्यर्थः, तमुत्कृष्टमनुभागं संक्रमयति तावद्यावन्न विनाशयति । कियन्तं कालं यावत्पुनर्न विनाशयतीति चेत् , उच्यते-'आमुहूर्तान्तः'-अन्तर्मुहूर्त यावदित्यर्थः । परतो मिथ्यादृष्टिः शुभप्रकृतीनामनुभागं संक्त| शेन अशुभप्रकृतीनां तु विशुद्धयाऽवश्यं विनाशयति ।। ५२ ॥ | (उ०) कृता साधनादिप्ररूपणा, अथ स्वामित्वकथनावसरः। तच्च द्विधा उत्कृष्टानुभागसंक्रमस्वामित्वं जघन्यानुभागसंक्रमस्वा|मित्वं च । तत्रोत्कृष्टानुभागसंक्रमस्वामित्वं निरुरूपयिषुस्तत्कालप्रमाणनियममादावाह-मिथ्यादृष्टिरुत्कृष्टमनुभागं बवा, आवलिकामिति बन्धावलिकामतिक्रम्य तस्याः परत इत्यर्थः, उत्कृष्ट मनुभागं तावत्संक्रमयति यावन्न घातयति विनाशयति । कियन्तं कालं या-1
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy