________________
तिबन्धाध्यवसायस्थानम् ।। ५३ ।।
इयाणि परंपरोवणिहाएगंतूणमसंखेज्जे लोगे दुगुणाणि जाव उक्कोसं । आवलिअसंखभागो नाणागुणवुडिठाणाणि ॥५४॥
(चू०)-जहणकसायोदयहाणे अणुभागबंधज्झवसाणट्टाणेहिंतो असंखेजलोगागासपदेसमेत्ताणि कसायो | दयट्ठाणाणि गंतूण जं होइ कसायोदयहाणं तंमि कसायोदयहाणंमि दुगुणवड्डियाणि अणुभागबन्धझवसायट्ठा
णाणि लभंति । ततो पुणो तत्तियाणि चेव कषायोदयहाणाणि गंतृण दुगुणवड्डियाणि अणुभागबंधज्झवसाणहाणाणि । एवं जाव उक्कस्सगं कसाउदयहाणं ताव णेयव्वं । 'आवलिअसंवभागो णाणागुणवुट्टिाणाणि'त्ति। जाणि अंतरंतरे उढियाणि दुगुणवड्डिट्ठाणाणि ताणि केवतियाणि ? भण्णइ-आलियाए असंखेजभागमेत्ताणि । 2
(मलय०) कृताऽनन्तरोपनिधया वृद्धिमार्गणा । सम्प्रति परम्परोपनिधया तामभिधित्सुराह–'गंतूणं'ति । जघन्यात् कषायोदयादारभ्यासंख्येयलोकाकाशप्रदेशप्रमाणानि कषायोदयस्थानानि गत्वाऽतिक्रम्य परं यद्भवति स्थितिबन्धाध्यवसायस्थानं तस्मिन्ननुभागबन्धाध्यवसायस्थानानि जघन्यकषायोदयस्थानसत्कानुभागबन्धाध्यवसायस्थानापेक्षया द्विगुणानि भवन्ति । पुनरपि तावन्ति कषायो दयस्थानानि गत्वा यदपरं स्थितिबन्धाध्यवसायस्थानं तस्मिन् द्विगुणानि भवन्ति । एवं भूयो भूयस्तावद्वाच्यं यावदुत्कृष्टं कषायोदयस्थानम् । यानि चान्तरान्तरा नानारूपाणि द्विगुणवृद्धिस्थानानि भवन्ति तानि कियन्ति ? इति चेद् , उच्यते-'आवलिकाया असंख्येयभागः', आवलिकाया असंख्येयभागे यावन्तः समयास्तावत्पमाणानि भवन्तीत्यर्थः ॥५४॥