________________
(उ०)-कृताऽनन्तरोपनिधया वृद्धिमार्गणा । अथ परम्परोपनिधया तां कुर्वनाह-जघन्यात् कषायोदयादारभ्यासंख्येयलोकाकाशप्रदेकर्मप्रकृतिः शप्रमाणानि कषायोदयस्थानानि गत्वा परं यत् स्थितिबन्धाध्यवसायस्थानं कषायोदयरूपं तस्मिन्ननुभागबन्धाध्यवसायस्थानानि अनुभाग
बन्धप्ररूजघन्यकषायोदयस्थानसत्कानुभागबन्धाध्यवसायस्थानापेक्षया द्विगुणानि भवन्ति । पुनरपि तावत्कषायोदयस्थानातिक्रमे यदपरं स्थि॥११९॥
पणा. तिबन्धाध्यवसायस्थानं तस्मिन् द्विगुणानि भवन्ति। एवं भूयो भूयस्तावद्वाच्यं यावदुत्कृष्टं कषायोदयस्थानम् । यावन्ति चान्तरालिकानि नानारूपाणि द्विगुणवृद्धिस्थानानि तावन्त्यावलिकाऽसंख्येयभागसमयप्रमाणानि भवन्ति ॥ ५४॥ सव्वासुभपगईणं सुभपगईणं विवज्जयं जाण । ठिइबंधट्टाणेसु वि आउगवज्झाण पगडीणं ॥५५॥
(चू०) सव्वासिं असुभपगतीणं एसा वड्डी। ताओ य इमाओ-पंच णाणावरणं,नव दंसणावरणं,असातावेय१५ णिजं, मिच्छत्तं, सोलसकसाया, णवणोकसाया, णिरयाउगं, णिरयगतितिरियगतीओ, पंचिंदियवजाओ चत्तारि ,
जाईओ, आइल्लवजा पंचसंठाणासंघयणा,कुवण्णणवगं,णिरयगतितिरियगतिपाओरगाणुपुब्वीओ, उपघातं, अपसत्थविहायगई, थावरसहुमअपज्जत्तगसाहारणं, अथिरासुभदभगदूस्सरअणाएजअजसकित्तीणीयागोय, पंचण्हमंतराइयाणं एसा परिवड्डि भणिया। 'सुभपगतीणं विवजयं जाण'त्ति-सव्वासिं सुभपगतीणं विवरीयं जाणिज्जा । ताओ इमाओ सुभाओ-सायावेयणीयं, तिरियमणुयदेवाउगाणि, मणुयगतिदेवगतीओ,पंचिंदियजाई, पंचसरीरा, पंचसंघायणा, पण्णरसबंधणाणि, समचउरंसं, तिण्णि अंगोवंगाणि,पढमसंघयणं, सुहवण्णेक्कारसगं,देव-A
॥११९॥ गतिमणुयगतिपाउग्गाणुपुब्बीओ, अगुरुलहुगं, पराघातं, उस्सासं, आयवुज्जोयाणि, पसत्थविहायगइ, तसवादर
కుకునూ