SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ अनुभागबन्धपरू इयाणिं अज्झवसाणट्ठाणवड्डीकर्मप्रकृतिः। थोवाणि कसाउदये अज्झवसाणाणिसव्वडहरम्मि। बिइयाइ विसेसहियाणि जाव उक्कोसगं ठाणं॥५३॥ ॥११८॥ (चू०)—सा वड्डी दुब्विहा । तंजहा-अणंतरोवणिहा परंपरोवणिहा य । तत्थ अणंतरोवणिहाए जहण्णगे क सायोदयट्ठाणे सब्वत्थोवाणि अणुभागबंधज्झवसाणढाणाणि । 'बितियाइ विसेसाहियाणि'त्ति-ततो बितिए कसाउदयट्ठाणे अणुभागबंधज्झवसाणट्ठाणाणि विसेसाहिगाणि। एवं ततिए विसेसा। 'जाव उक्कोसगं ठाणं'ति-एवं | जाव उक्कोसयं कसायोदयहाणं, उक्कस्सगे कसाउदये अणुभागबंधज्झवसाणट्ठाणाणि विसेसाहिगाणि ।। (मलय०)-सम्प्रत्यनुभागबन्धाध्यवसायस्थानानां वृद्धिमार्गणा क्रियते । सा द्विधा-अनन्तरोपनिधया परम्परोपनिधया च । तत्रानन्तरोपनिधया तावद्वृद्धिमार्गणां चिकीर्षुराह-'थोवाणि' त्ति-'सब्बडहरम्मि' त्ति । सर्वजघन्ये कषायोदये स्थितिबन्धहेतावनुभागबन्धाध्यवसायस्थानानि कृष्णादिलेश्यापरिणामविशेषरूपाणि स्तोकानि, ततो द्वितीयादौ यथोत्तरं विशेषाधिकानि तावद्वाच्यानि यावदुत्कृष्टं स्थितिबन्धाध्यवसायस्थानम् । एतदुक्तं भवति-द्वितीये कषायोदये विशेषाधिकानि, ततोऽपि तृतीये विशेषाधिकानि, ततोऽपि | चतुर्थे विशेषाधिकानि, एवं तावद्वाच्यं यावदुत्कृष्टं कपायोदयरूपं स्थितिबन्धाध्यवसायस्थानमिति ।। ५३॥ (उ०)-अथानुभागबन्धाध्यवसायस्थानानां वृद्धिमार्गमा क्रियते । सा द्विधा-अनन्तरोपनिधया परंपरोपनिधया च । तत्रानन्तरोपनिधया तावद्वृद्धिमार्गणां चिकीर्षुराह–'सव्वडहरम्मि' सर्वजघन्ये स्थितिहेतौ कषायोदयेऽध्यवसानान्यनुभागबन्धाध्यवसायस्थानानि कृष्णादिलेझ्यापरिणामरूपाणि स्तोकानि । ततो द्वितीयादौ यथोत्तरं विशेषाधिकानि तावद्वाच्यावि यावदुत्कृष्टं स्थि DOORDASDAYENareSCENA ॥११८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy