________________
TODKOODHD
प्रदेशप्रमाणयोगस्थानोल्लानेऽधस्तनयोगस्थाने चरमयोगस्थानस्पर्द्धकापेक्षयार्डानि स्पर्द्धकानि पाप्यन्ते । ततः पुनरपि तावत्सु यो गस्थानेष्वतिक्रान्तेषधस्तने योगस्थाने नि प्राप्यन्ते । एवं तावद्वाच्यं यावञ्जघन्य योगस्थानमिति । ननु द्विगुणानां हानिर्द्विगुणहानिरित्यर्थोऽर्द्धहानावनुपपन्न इति चेत् ,सत्यं तत्तद् द्विगुणवृद्धयवधिसमाप्त्यवच्छिन्नहानेरेवेह द्विगुणहानेर्विवक्षितत्वात् , एतत्सूचार्थमेव | सूत्रे 'नाने ति पदम् । अमूनि च यानि द्विगुणवृद्धिस्थानानि वा द्विगुणहानिस्थानानि वा तानि सर्वस्तोकानि, तेभ्यः पुनरेकस्मिन् द्विगु|णवृद्धिस्थानयोर्द्विगुणहानिस्थानयोर्वाऽन्तराले यानि योगस्थानानि तान्यसंख्येयगुणानि ॥१०॥
इदाणिं एतेसु जोगहाणेसु जीवाणं कतिविहा वुड्ढी वा हाणी वा केवतियं वा कालं वढंति वा हातंति वा तं णिरूवणत्यं भण्णति वुढिपरूपणाKi वुड्डीहाणिचउक्कं तम्हा कालोत्थ अंतिमल्लाणं । अंतोमुहुत्तमावलिअसंखभागो य सेसाणं ॥११॥
__ (चू०)-अत्थि असंखेजतिभागवड्ढी, संखेजतिभागवड्ढी, संखेजगुणवड्ढी, असंखेजगुणवड्ढी । हाणिठाजणेसु त एवं हाणी वि । 'तम्हा कालोत्थ अंतिमल्लाणं'-तेसु चउसु वड्ढीठाणेसु हाणिठाणेसु त 'अंतमल्लाणं |ति-असंखेज्जगुणवड्डीअसंखिजगुणहाणिठाणाणं अंतोमुहुत्तकालं वड्डी वा हाणी वा । आवलियअसंखेजभागोय 'सेसाणं' ति–असंखेजभागवड्डीसंखेजभागवडीसंखेजगुणवड्डीअसंखेनभागहाणीसंखेजभागहाणीसंखेनगुणहाणीठाणाणं आवलियाए असंखेजतिभागमेत्तं कालं वड्डी वा हाणी वा। एवं ताव उक्कोसेण । जहन्नेण एक्कं वा दो वा समया वड्डी वा हाणी वा। एवं सव्वत्थ वड्डीहाणी परूपणा भणिता ॥११॥
kGOODCROMONE