________________
कर्मप्रकृतिः
॥३१॥
संख्या.
(मलय०) तदेवं कृता परम्परोपनिधा, साम्पतं वृद्धिप्ररूपणां चिकीर्षराह–'डी'त्ति । क्षयोपशमो हि वीर्यान्तरायस्य क्वचित्कदाचिकथंचिद्भवतीति तन्निबन्धनानि योगस्थानानि कदाचित्यवर्धमानानि भवन्ति कदाचिद्धीयमानानि । तत्र वृद्धिश्चतुधों, तद्यथा-असंयोगस्थानानां जीवं प्रति वृद्धा हानेर्वा कालस्थापना। ख्येयभागवृद्धिः, संख्येयभागवृद्धिः, संख्येयगुणवृद्धिः, असंख्येय
करणे
योगप्रवृद्धिानिर्वा (योगानाम् ) जघन्यकालः
7 गुणवृद्धिः । एवं हानिरपि चतुर्धा, तद्यथा-असंख्येयभागहानिः, उत्कृष्टकालः
रूपणा. संख्येयभागहानिः, संख्येयगुणहानिः, असंख्येयगुणहानिः । यस्मा- II असंख्येयभागवृद्धः १-२ समयौ आवल्यसंख्येयभागः देवं वृद्धिहान्योश्चतुष्कं वर्तते तस्मादत्र प्रत्येकं कालो नियतो वक्तसंख्येयभागवृद्धः
व्यः। तत्रान्तिमयोवृद्धिहान्योरसंख्येयगुणलक्षणयोः प्रत्येकं कालोसंख्येयगुणवृद्धः
ऽन्तर्मुहूर्तम् । शेषाणां त्वाद्यानां तिसृणां वृद्धीनां हानीनां चावलिअसंख्यगुणवृद्धेः
अन्तर्मुहूर्त्तम्
काया असंख्येयभागमात्रः । एतदुक्तं भवति तथाविधक्षयोपशम असंख्येयभागहानेः
आवल्यसंख्येयभागः
भावतो विवक्षितात् योगस्थानात् प्रतिसमयमपरस्मिन्नपरस्मिन्नसंसंख्येयभागहानेः
ख्येयगुणवृद्ध योगस्थाने यद्वर्तते जीवः साऽसंख्येयगुणवृद्धिः ।। संख्येयगुणहानेः
यत्पुनः क्षयोपशमस्य मन्दमन्दतमभावतः प्रतिसमयमपरस्मिन्न- |
परस्मिन्नसंख्येयगुणहीने योगस्थाने वर्तते साऽसंख्येयगुणहानिः । ४ | असंख्यगुणहानेः
अन्तर्मुहर्तम्
सा चासंख्येयगुणवृद्धिरसंख्येयगुणहानिर्वोत्कर्षतोऽन्तर्मुहूर्त कालं
com
KKSAGOSTO