________________
कर्मप्रकृतिः
||९३॥
IDOSDHONDORSierral
करणे ह्यनुभागोदीरणा बढी प्रवर्तत इत्यर्वाग्ग्रहणम् । तथा नवकस्य नीलकृष्णदुरभिगन्धतिक्तकटुशीतरूक्षास्थिराशुभरूपस्य योग्यन्तेसयोगिकेवलिचरमसमये जघन्यानुभागोदीरणा, एतदुदीरकमध्येऽस्यैव सर्वविशुद्धत्वात् । कर्कशगुरुस्पर्शयोस्तु केवलिसमुद्घातानिवर्त- अनुभागो. | मानस्य केवलिनो मथः संहारसमये जघन्यानुभागोदीरणा ॥७८।।
दीरणा सेसाण पगइवेई मज्झिमपरिणामपरिणओ होज्जा। पच्चयसुभासुभा वि य चिंतिय नेओ विवागे य॥७९॥ __(चू०)-'सेसाण पगतिवेदी मज्झिमपरिणामपरिणतो होज्ज'त्ति । सेसाणं-सायासाय चत्तारि गति पंच |जाति चत्तारि आणुपुत्वी उस्सासं विहायगतिदुर्ग तस थावर बायर सुहुम पज्जत्तापजत्तगं सुभगदृभगसुसरदुसर आदेज अणादेज्जं जसाजसंणीउच्चागोयमिति एतासिं चोत्तीसाए पगतीणं जत्तिया वेयगा सव्वे मज्झिमपरिणामा जहण्णाणुभागुदीरगा। 'पञ्चयसुभासुभा वि य चिंतिय नेओ विवागे यत्ति-एयासिं सव्वासिं | लक्खणवेयणं सामणं पचओ गुणपच्चयो भवपच्चयो य, सुभाणि असुभाणि य, बिवागे यत्ति-पोग्गलविवागा| जीवविवागा भवविवागा खेत्तविवागा, पच्चयसुभासुभविवागे य चिंतेऊणं साभित्तं मम्बकम्माणं भाणियव्वं । ___ (मलय०)-'सेसाण'त्ति । शेषाणां-सातासातवेदनीयगतिचतुष्टयजातिपञ्चकानुपूर्वीचतुष्टयोकामविहायोगतिद्विकत्रसस्थावरबादरम्क्ष्मपर्याप्तापर्याप्तसुभगदुर्भगसुस्बरदुःस्वरादेयानादेययशाकीर्त्ययशःकीत्युच्चेगोत्रनीचैर्गोत्राख्यानांचतुस्त्रिंशन्संख्यानां प्रकृतीनां तत्तत्प्र| कृत्युदये वर्तमानाः सर्वेऽपि जीवा मध्यमपरिणामपरिगता जघन्यानुभागोदीरणास्वामिनो भवन्ति । सम्प्रति सर्वासां प्रकृतीनां सामान्येन | ७/॥९३॥ जघन्योत्कृष्टानुभागोदीरणास्वामित्वपरिज्ञानार्थमुपायोपदेशमाह-'पञ्चय'इत्यादि । प्रत्ययः-परिगामप्रत्ययो भवप्रत्ययश्च तथा प्रकृतीनां |