________________
कर्मप्रकृतिः ॥३८॥
स्थितिबन्धः सर्वोऽपि पूर्वस्मात् पूर्वस्मात् पल्योपमस्य संख्येयतमेन भागेन हीनो हीनतरो वेदितव्यः । स्थितिसत्कर्मणोऽपि चाल्प-13 बहुत्वं तथैव । 'पल्लस्स संखगुणहाणि'ति-पल्यस्य पल्योपमस्याधः स्थितिबन्धः संख्येयगुणहान्या भवति, एतदुक्तं भवति-यस्य कर्म- उपशमना| णो यदा पल्योपमप्रमाणः स्थितिबन्धस्तस्य तदा तत्कालादारभ्यान्योन्यः स्थितिबन्धः संख्येषगुणहीनो भवति । ततश्चेदानीं नाम- | करणम् गोत्रयोः पल्योपमप्रमाणात् स्थितिबन्धात् अन्य स्थितिबन्धं संख्येयगुगहीनं करोति, शेषाणां तु कर्म गां पल्योपमसंख्येयभागहीनम् । एवं कतिपयेषु स्थितिबन्धसहस्रेषु गतेषु ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां पल्योपममात्रः स्थितिबन्धः, मोहनीयस्य च सार्ध| पल्योपममात्रः । ततो ज्ञानावरणादीनामन्यः स्थितिबन्धः संख्येयगुणहीनः, मोहनीयस्य तु संख्येयभागहीनः । तत ऊर्ध्व स्थिति
चारित्रमो
होपशमना | बन्धसहस्रेषु गतेषु मोहनीयस्य स्थितिबन्धः पल्योपमप्रमागो भाति । ततो मोहनीयस्थान्यः स्थितिवन्धः संख्ये पगुणहीनः प्रवर्तते।। तदानीं च शेषकर्मगां स्थितिबन्धः पल्योपमसंख्येयभागप्रमाणः । अत्राल्पबहुत्वं चिन्त्यते-नामगोत्रयोः स्थितिसत्कर्म सर्वस्तोकम् ।। ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां संख्येयगुगम् , स्वस्थाने तु परस्परं तुल्यम् । ततोऽपि मोहनीयस्य संख्येयगुणम् । 'मोह-2 स्स जाव पल्लं संखिजभागह' त्ति यावन्मोहस्य मोहनीयस्य पल्योपममात्रः स्थितिबन्धो न भवति तावत्माक्तनः सर्वोऽपि मोहनीयस्य | स्थितिबन्धः पल्योपमसंख्येयतमेन भागेन हीनो हीनतरो वेदितव्यः, पल्योपममात्रे स्थितिबन्धे सत्यन्य स्थितिबन्धं संख्येयगुणहीनं करोति । एतच्च प्रागेवोक्तम् । अस्माच संख्येयगुणहीनात् मोहनीयस्य स्थितिबन्धात् प्रभूतेषु स्थितिवन्धेषु गतेषु सन्सु मोहनीयस्या पि स्थितिबन्धः पल्योपमस्य संख्येयभागमात्रो भाति । तदानीं च यद्भवति तदाह-'अमोहा तो नवर मसखिजगुण'त्ति 'अमोह' ति- ॥३८॥ मोहनीयवर्जयो मगोत्रयोहणम् , सर्वेषां कर्मणां पल्योपमसंख्येयभागमात्रे स्थितिबन्धे सति अमोहयो मगोत्रयोरसंख्येयगुणहीन