SearchBrowseAboutContactDonate
Page Preview
Page 1054
Loading...
Download File
Download File
Page Text
________________ णिज्जतं ठिति पहुच सव्वोवरि जायं, तस्स अप्पाबहुगं-सव्वयोवं मोहणिज्जं, णामगोयाणि दोन्निवि तुल्लाणि असंखेनगुणाणि, णाणावरण सणावरणअंतरातियाणि तिन्नि वि तुल्लाणि असंखेजगुणाणि, वेयणिज्जं असंखेन्जगुणं । नाणावरणं दसणावरणं अंतराइगाणं वेयणिज्ज ट्रितिबंधातो उसरंताणं णस्थि विकप्पो संखेजगुणहीणं | वा विसेसहीणं वा एकप्पहारेण असंखेजगुणहीणाणि तिन्नि वि । एएण अप्पाबहुगविहिणा संखेजाणि ट्ठिति | बंधसहस्साणि गयाणि 'तो तीसगाणमुष्पि च वीसगाति'ति । ततोनाणावरणदसणावरण अंतराइयाणं बंधढितीतो | उवरिं नामगोयाणं द्विति जाया। एत्थ ठितीणं अप्पाबहुगं-सव्वत्थोवा मोहणिज्जट्ठिति, णाणावरणदसणावरण अंतराईयाणं तिण्हवि द्वितीतो तुल्लातो असंखेजगुणातो. नामगोयाणं दोण्ह वि द्वितीतो असंखेज़गुणातो, वेयणिज्जहिती विसेसाहिया । 'असंखगुणणाए'त्ति जह मोहणिज्जं नाणावरणादीहिं असंखेजगुणं हीणं) आसि ततो पभिति सव्वत्थ असंखेजगुणहीणं एति 'ततियं च वीसगाहिय विसेसमहिगं कमेणेई'-त्ति ततियं वेयणिज नामगोएहितो विसेसाहियं जायं कमेणेति त्ति सव्वत्थ संभवति तमि संमए एसिं पुवं सतं अंतोकोडाकोडीए जहन्नमहीयत्ति] ॥३७-३८-३९।। __ (मलय०) तदेवाह-'पल्ल'इत्यादि-पल्योपमसार्धपल्योपमद्विपल्योपमानि यावत् पूर्वक्रमेणैव हानिरल्पबहुत्वं च । इयमत्र भावनाएकेन्द्रियबन्धतुल्यात् बन्धादनन्तरं स्थितिखण्डसहस्रेषु गतेषु नामगोत्रयोः स्थितिबन्धः पल्योपममात्रः, ज्ञानावरणदर्शनावरणान्तरायवेदनीयानां सार्धपल्योपमप्रमाणः, मोहनीयस्य द्विपल्योपममानः । अमुंच पल्योपमसार्धपल्योपमादिकं स्थितिबन्धं यावत् प्राक्तनः SPONSOICKASSOMDHODC
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy