________________
INDICHOODARGAakat
सव्वकम्माणं, पुणो परिवडमाणो बन्धति तं पडुच्च सादितो, तं ठाणं अपत्तपुवस्स अणादितो, धुवोऽधुवो | जहा पुवं । 'अणुक्कोसो तासिंवा विवजितु' अणुक्कोसोसंकमोतासिं चेव छब्बीसुत्तरपगतिसतस्स 'वजेत्तु आवरणणवगविग्धं उरालियसत्तगं चेव'त्ति-छन्वीससतातो पंचणाणावरणा चत्तारि दंसणावरणा पच तरातितं उरालियसत्तगं तु वजेतु सेसस्स पंचुत्तरस्स पगतिसयस्स अणुक्कोसो संकमो चउब्विहो सादितातो। कहं ? भण्णइ-सब्वेसिं कम्माणं गुणियकम्मंसिगम्मि खवणं अन्भुट्टितमि उक्कोसो संकमो सो तं सादिअधुवो। तं मोत्तण सेसमणुक्कोसोत्ति । बंधवोच्छेये जाते असंकमो, एवं पुवपयोगेण जोजेयव्वं । 'सेसविगप्पा य सेसियाणं च सव्वविगप्पा णेया सादितअधुवा पएसम्मि'। 'सेसविगप्पा' इति-भणियविगप्पं मोत्तणं पंचुत्तरस्स पगतिसयस्स जहण्णुकोसोय आवरणविग्घचोद्दसउरालियसत्तगाणंजहण्णो उक्कोसो अणुक्कोसोय,'सेसिगाणं च' अट्ठावीसाए अधुवसंतकमियाणं पगतीणं 'सव्वविगप्पा' इति-उकोसाणुक्कोसजहण्णाजहण्णा य 'णेया' इति-जाणि यव्वा, 'सादिअधुवा पदेसंमि'त्ति-एतासु सव्वासु सादिअधुवा एव पएससंकम पडुच्च । अधुवसंतकम्माणमधुवसंतकम्मत्तादेव सादियअधुवं । आवरणणवगविग्घउरालितसत्तगाणं मिच्छद्दिहिम्मि उक्कोसो पदेससंकमो लब्भति, अणुक्कोसो वि तहिं चेव, तस्स सादियअधुवं । जहण्णगस्स पुव्वतो विही ॥ ७२-७३॥
(मलय०)-तदेवमुक्तं लक्षणं भेदश्च, सम्प्रति साधनादिप्ररूपणा कर्तव्या । तत्र मूलप्रकृतीनां परस्परं संक्रमो न भवति, तत उत्तजा रप्रकृतीनामेव साधनादिप्ररूपणार्थमा-'धुवसंकम'सि। प्रागुक्तानां ध्रुवसत्कर्मणां षड्विंशत्युत्तरशतसंख्यानामजघन्य प्रदेशसंक्रमश्चतुर्धा
ENSORTCARRRE