SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ -चतुष्प्रकारः, तद्यथा-सादिरनादिभ्रुवोऽध्रुवश्च । तत्र क्षपितकमांशो वक्ष्यमाणलक्षणः क्षपणार्थमभ्युद्यतो ध्रुवसत्कर्मप्रकृतीनां सर्वासाकर्मप्रकृतिः मपि जघन्यं प्रदेशसंक्रमं करोति, स च सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः। स चोपशमश्रेण्या बन्धव्यवच्छेदे सति सर्वासा- संक्रमकरणे ॥११०॥ मपि प्रकृतीनां न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः। ध्रुवाध्रुवावभव्यभव्यापेक्षया । प्रदेशअनुत्कृष्टोऽपि प्रदेशसंक्रमो ध्रुवसत्कर्मप्रकृतीनां चतुर्धा । किं सर्वासाम् ? नेत्याह-आवरणनवक-ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयलक्षणं | संक्रमः। | तथाऽन्तरायपञ्चकमौदारिकसप्तकं च वर्जयित्वा शेषस्य पश्चोत्तरप्रकृतिशतस्य । तथाहि-सर्वासामपि प्रकृतीनां गुणितकमाशे वक्ष्यमा णलक्षणे क्षपणार्थमभ्युद्यते उत्कृष्टः प्रदेशसंक्रमः प्राप्यते, नान्यत्र । ततोऽसौ सादिः । तस्मादन्यः सोऽप्यनुत्कृष्टः, स चोपशमश्रे|ण्यां व्यवच्छिद्यते, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाधुवावभव्यभव्यापेक्षया । 'सेस' घाइत्यादि। शेषविकल्पाः पश्चोत्तरशतस्य जघन्य उत्कृष्टश्च, ज्ञानावरणीयाद्यकविंशतिप्रकृतीनां जघन्योत्कृष्टानुत्कृष्टाः सादयोऽध्रुवाश्च । तत्र १६ पश्चोत्तरशतस्य जघन्य उत्कृष्टश्च साद्यध्रुवतया भावित एव । ज्ञानावरणीयादीनां चोत्कृष्टः प्रदेशसंक्रमो गुणितकाशे मिथ्यादृष्टी कदाचि ल्लभ्यते, शेषकालं त्वनुत्कृष्टः, तत एती द्वावपि साद्यध्रुवौ । जघन्यस्तु साद्यध्रुवतया भावित एव । शेषप्रकृतीनां च सर्वेऽप्युत्कृष्टानुस्कृष्टजघन्याजघन्यविकल्पा अध्रुवसत्कर्मत्वात, मिथ्यात्वस्यधुवसत्कर्मणोऽपि सदैव पतद्हाप्राप्तः, नीचेगावसातासातवेदनीयानां तु परावर्तमानत्वात् सादयोऽधुवाश्चावगन्तव्याः ।।७२-७३॥ (उ०) तदेवमुक्तं लक्षणं भेदश्च, अथ साधनादिप्ररूपणा कर्तव्या। तत्र मूलप्रकृतीनां परस्पर संक्रमो न भवतीत्युत्तरप्रकृतीनामेव तां चिकीर्षुराह-ध्रुवसत्कर्मणां षड्विंशत्युत्तरशतसङ्ख्यानामजघन्यः प्रदेशसंक्रमः साद्यादिः-सादिरनादिधुंवोऽधुवश्चेति चतुर्दा । | SEENSHOBORDSer
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy