SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः संक्रमकरणे प्रदेशसंक्रमः। ॥१०९॥ RODROICERSONG शेषस्यापहारकालाल्पबहुत्वम् । गुणसंक्रमेण अन्तर्मुहूर्त सर्वाल्पः परस्थानान्त्योदलनया | बह्वसं०कालचक्राणि ततोऽसंख्येयगुणः | (उपान्त्यखण्डस्य) यथाप्रवृत्तेन पल्यासं० भा० ततोऽसंख्येयगुणः स्वस्थानोपान ो लनया पल्यासंख्येयभागः यथान्कालतुल्यः विध्यातेन असं कालचक्राणि उद्वलनायां योऽन्त्यखण्डः सः शेष इति . भणियं लक्खणं भेदो य, इदाणिं सादिअणादिपरूवणा । मूलपगतीणं पदेससंकमअसंभवातो उत्तरपगतीणमेव भण्णतिधुवसंकम अजहन्नो णुक्कोसो तासि वा विवजित्नु । आवरणणवगविग्धं ओरालियसत्तगं चेव ॥७२॥ साइयमाइ चउद्धा सेसविगप्पा य सेसियाणं च । सव्वविगप्पा णेया साइगअधुवा पएसम्मि ॥७३॥ (चू०)-'धुवसंकम अजहन्नोति। पुवुत्तस्स छब्बीसुत्तरसतस्स धुवसंतकम्माणं अजहण्णगोपदेससंकमो सादियमादि चउविहो। कहं ? भण्णइ-खवियमंसितो खवणाए अब्भुट्टितो एतासिं सव्वासिं पगतीणं सामण्णेण जहण्णगपदेससंकामगो भवति, तं मोत्तणं सेसं सव्वं अजहणणं। उवसमसेढीए बंधवोच्छेदे कते असंकमो SEPTESSDISITORS ॥१०९॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy