________________
कर्मप्रकृतिः
संक्रमकरणे प्रदेशसंक्रमः।
॥१०९॥
RODROICERSONG
शेषस्यापहारकालाल्पबहुत्वम् । गुणसंक्रमेण अन्तर्मुहूर्त सर्वाल्पः परस्थानान्त्योदलनया
| बह्वसं०कालचक्राणि ततोऽसंख्येयगुणः
| (उपान्त्यखण्डस्य) यथाप्रवृत्तेन पल्यासं० भा० ततोऽसंख्येयगुणः स्वस्थानोपान ो लनया पल्यासंख्येयभागः यथान्कालतुल्यः विध्यातेन असं कालचक्राणि
उद्वलनायां योऽन्त्यखण्डः सः शेष इति . भणियं लक्खणं भेदो य, इदाणिं सादिअणादिपरूवणा । मूलपगतीणं पदेससंकमअसंभवातो उत्तरपगतीणमेव भण्णतिधुवसंकम अजहन्नो णुक्कोसो तासि वा विवजित्नु । आवरणणवगविग्धं ओरालियसत्तगं चेव ॥७२॥ साइयमाइ चउद्धा सेसविगप्पा य सेसियाणं च । सव्वविगप्पा णेया साइगअधुवा पएसम्मि ॥७३॥
(चू०)-'धुवसंकम अजहन्नोति। पुवुत्तस्स छब्बीसुत्तरसतस्स धुवसंतकम्माणं अजहण्णगोपदेससंकमो सादियमादि चउविहो। कहं ? भण्णइ-खवियमंसितो खवणाए अब्भुट्टितो एतासिं सव्वासिं पगतीणं सामण्णेण जहण्णगपदेससंकामगो भवति, तं मोत्तणं सेसं सव्वं अजहणणं। उवसमसेढीए बंधवोच्छेदे कते असंकमो
SEPTESSDISITORS
॥१०९॥