SearchBrowseAboutContactDonate
Page Preview
Page 1425
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१३२॥ ननवतिरष्टाशीतिश्च, विनवतिस्तु न प्राप्यते, तस्यास्तीर्थकराहारकद्विकसहितत्वात् , तदुभयसत्कर्मणश्च नरकेषूत्पादप्रतिषेधात् । देवगतो प्रथमसत्तास्थानचतुष्कं प्राप्यने, न शेषाणि, शेषाणामेकेन्द्रियादिषु क्षपकश्रेण्यां वा सम्भवात् । तिर्यक्षु यानि मिथ्यादृष्टौ वक्ष्यन्ते तान्येव || गुणस्थानेषु गुणस्थानेषु नाम्नः सत्तास्थानानि तीर्थकररहितानि प्राप्यन्ते, एकोननवतिरहितानीतियावत् । मनु सत्तास्थाप्यगतौ त्वष्टसप्ततिस्थानं वर्जयित्वा शेषाणि सर्वाण्यपि नानि गुणस्थाने नाम्नः सत्तास्थानानि द्रष्टव्यानि। ९२-८९-८८-८६-८०-७८ ___ अथ गुणस्थानेषु चिन्त्यन्ते-मिथ्यादृष्टिगुणस्थाने प्रथम सत्तास्थानहीनप्रथमचतुष्काध्रुवसंज्ञकत्रिकलक्षणानि ९२-८९-12 ३ ये ९२-८८ ८८-८६-८०-७८ षट् सत्तास्थानानि, त्रिनवतिस्तु तीर्थक राहारकसत्कर्मणो मिथ्यात्वगमनप्रतिषेधान्न भवति । सासादने ५३-१२-८९-८८ र्थात् ८मान्तंथावत मिश्रे च द्विनवत्यष्टाशीतिलक्षणे द्वे सत्तास्थाने । अविरतस९-१. मयोः ९३-९२-८९-८८, ८०-७९-७६-७५ म्यग्दृष्टौ देशविरतप्रमत्ताप्रमत्तापूर्वकरणेषु प्रथमसत्तास्थानच उपशान्त मोहे ९३-१२-८९-८८. १२-१३ शयोः तुष्कं भवति । अनिवृत्तिवादरसम्पराये सूक्ष्मसम्पराये च प्रथम ८०-७९-७६-७५ सत्तास्थानचतुष्कं द्वितीयसनास्थानचतुष्कं चेति प्रत्येकमष्टावष्टौ | |१३२।। | १४ दशे ८०-७९-७६-७-९-८ सत्तास्थानानि, तत्राद्यानि चत्वार्युपशमश्रेण्या, उत्तराणि तु|
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy