________________
C
इदाणिं उब्वहिज्जमाणीणं ठितीणं णिक्खेवअतित्थावणाणं अप्पाबहुगं-सव्वत्थोवो जहणतो णिक्खेवो, आवकर्मप्रकृतिः लियातिभागो समयाहिगो।जहणिया अतित्थावणा जहण्णणिक्खेवाओ दुगुणा तिसमयूणा । उक्कोसिया अ-१८| उद्वर्तनाऽ||१४८|| तित्थावणा [जिणा ट्ठितिकंडगेण] विसेसाहिया-सा आवलिया। हितिकंडगस्स अतित्थावणा असंखेजगुणा । उ
पवर्तना | फोसगो निक्खेवो विसेसाहितो-सव्वकम्महिती समयाहितदुगावलितऊणा । सव्वा कम्महिति विसेसाहिता।
करणे। इदानि दोण्ह विसंजोगप्पाबहुगं भण्णति-उब्वट्टणाए वाघाए जहण्णओ णिक्खेवो जहणिया य अतित्थावणा | दोवि तुल्ला सम्वत्थोवा, ते आवलियाए असंखेजतिभागो। ओवट्टणाए जहण्णतो णिक्खेवो असंखेजगुणो । तस्सेव जहणिया अतित्थावणा बिगुणा तिसमयूणा-आवलियाए दोततिभागा समययूणा । ओवणाए उक्कोसिया अतित्थावणा विसेसाहिता । उव्वट्टणाए उक्कस्सिता अतित्थावणा अबाहा-सा य संखेजगुणा। ओवदृणाए वाघातहितिकंडगअतित्थावणा असंखेजगुणा । उव्वदृणाए उक्कोस्सातो णिक्खेवो विसेसाहितो। ओवट्टणाए उक्कोसतो णिक्खेवो विसेसाहितो। सव्वहिती विसेसाहिता ॥६॥.
(मलय०) एवं निर्व्याघातेऽपवर्तनाविधिरुक्तः, संप्रति व्याघाते तमाह-वाघाए'त्ति । अत्र व्याघातो नाम स्थितिघातः । तस्मिन् | सति तं कुर्वत इत्यर्थः, समयोनं कण्डकमात्रमुत्कृष्टाऽतीत्थापना । कथं समयोनमिति चेद् ,उच्यते-उपरितनेन समयमात्रेण स्थिति| स्थानेनापवर्त्यमानेन सहाधस्तात् कण्डकमतिक्रम्यते ततस्तेन विना कण्डकं समयोनमेव भवति । कण्डकमानमाह-'डायठिई' इत्यादि । | यस्याः स्थितेरारभ्य तस्या एव प्रकृतेरुत्कृष्टं स्थितिबन्धमाधत्ते ततः प्रभृति सर्वापि स्थिति यस्थितिरित्युच्यते । उक्तं च पञ्चसंग्रह
GCDRISODHD