SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ ROICICGODHDHDSAR तावद्यावद्वन्धावलिकातीत्थापनावलिकारहिताऽपवय॑मानस्थितिसमयरहिता च सकलापि कर्मस्थितिः । यतो बन्धावलिकायामतीतायां । सत्यां कर्मापवर्तयितुमारभ्यते, तत्रापि च सर्वोपरितनस्थितिस्थानापवर्तनारम्भे आवलिकामात्रमधोऽवतीर्याधस्तनेषु सर्वेष्वपि स्थितिस्थानेषु निक्षेप इत्युत्कृष्टो निक्षेपो यथोक्तप्रमाण उपपद्यत इति । उक्तं च पश्चसंग्रहे-“समयाहिअइत्थवणा बंधावलिया य मोत्तु | णिक्खेवो । कम्मठिई बंधोदयावलिया मोत्तु ओबट्टे ॥ १३ ॥” समयाधिकामतीत्थापनावलिको बन्धावलिकां च मुक्त्वा शेषासु सर्वास्वपि स्थितिष्वपवर्तनायामुत्कृष्टो निक्षेपो भवति । तथा बन्धावलिकामुदयावलिकां च मुक्त्वा शेषां सर्वामपि कर्मस्थितिमपवर्त्तयतीत्येतदर्थः । तदेवमुदयावलिकाया उपरितनं समयमात्र स्थितिस्थानमपवर्त्यमानं प्रतीत्य यथोक्तसमयाधिकावलिकात्रिभागमानो | यो निक्षेपः प्राप्यते स सर्वजघन्यः, सर्वोपरितनं च स्थितिस्थानमपवर्त्यमानं प्रतीत्य यथेाक्तरुप उत्कृष्टो निक्षेप इति स्थितम् ।। ४-५॥ इयाणिं तस्साववातोवाघाए समऊणं कंडगमुक्कस्सिया अइत्थवणा । डायठिई किंचूणा ठिइकंडुक्कस्सगपमाणं ॥ ६ ॥ (चू०) एत्थ वाघात इति हितिघातो। द्वितिघातं करेमाणो कि अतित्थवेति? समयूणं कण्डगं उक्कसिया अतिस्थावणा भवति । उप्परिलं समयं पडुच्च एवं सव्वं अतित्थावेत्तु हेढतो छुभतित्ति कातू तेणूणा । तस्स द्वितीकंडगस्स परिमाणं क्रियते-'डायट्टिई किंचूणा ठिइकंडुकस्सगपमाणं'। जत्थ ठितिठाणहितो तीए चेव पगतीए उ|क्कोसितं हितं बंधति सा डायट्ठिति वुच्चति । सा किंचूणा डायढिती ठितिकंडगस्स उक्कोसगं पमाणं । ततो जहण्णयर पि ठितिकंडगं भवति जाव जहण्णगं ठितिकंडगं पलितोवमस्स असंखेजतिभागमेत्तं ठिदिति ।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy