________________
कर्मप्रकृतिः
॥१४॥
SZZNa252
| सङ्कमति । तस्सेव. णपुंसगवेदे उवसंते एकवीसा सङ्गमति । बावीसाउ दंसणतिगस्स सम्मामिच्छते खविते एकवीसा सङ्कमति | अहवा खवगसेढीए खवगस्स जाव अट्ठ कसाया ण खिज्जंति ताव एकवीसा सङ्गमति । | एकविसातो उवसामगस्स इत्थवेदे उवसामिदे वीसा सङ्गमति । खाइयस्स सम्मदिट्ठिस्स वा उवसम सेढीए पडिवण्णस्स चरित्तमोहस्स अंतरकरणे कते लोभसंजलणाए अणाणुपुत्र्वी सङ्कमो णत्थि त्ति वीसा सङ्गमइ । ततो |णपुंसकवेदे उवसामिते एगूणवीसा सङ्गमइ । इत्थीवेदे उवसाभिए अट्ठारस सङ्कमइ । उवसमसम्मदि हिस्स उवसमसेढीए वीसातो छण्णोकसाए उवसामिए चोदस सङ्कमह । ततो पुरिसवेदे उवसामिते तेरस सङ्कमइ । खवगस्स वा एकवीसाउ अट्ठकसाए खविते तेरस संक्रमति । चरित्तमोहस्स अंतरकरणे कते लोभस्त अणाणुपुवी संकमो णत्थि त्ति फेडिते वारस संकमति । अहवा उवसमसेढीए खाइयसम्मदिट्ठिस्स अट्ठारसातो छष्णोकसाते उवसाभिते बारस संकमति । ततो पुरिसवेदे उवसामिते एकारस संकमंति । खवंगस्स वा वारसातो णपुंसकवेदे (खविए) एकारस संकर्मति । अहवा उवसमसेटीए तेरसातो कोहदुगे उवसंते एकारस संक्रमति । खाइयसेढीए एकारसतो इत्थीवेदे स्वविए दस संकर्मति। उवसमसेढीए उवसमसम्मद्दिट्ठिस्स एक्कारसातो कोहसंजलणे उवसंते | दस संकमति । उवसम सेडीए खाइयसम्मद्दिट्टिस्स एकरसतो दो कोहे उवसामिते णव संकर्मति । तस्सेव कोहसंजलणे उवसंते अट्ठ संक मंति। अहवा उवसमसेढीए उवसमसम्मद्दिट्ठिस्स दसाउ माणदुगे उवसंते अट्ट संकर्मति । तस्सेव माणसंजलणे उवसंते सत्त संकर्मति । उवसनसेढीए खाइयसम्मदिट्ठिस्स अट्टगाउ दो माणे
1
संक्रमकरणे प्रकृतिसंक्रमः ।
॥ १४ ॥