SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ उवसंते छ संकमइ । तस्सेव माणसंजलणे उवसंते पंच संक्रामति । अहवा उवसमसेढीए उवसमसम्मदिट्ठिस्स सत्तगाउ मायादुगे उवसंते पंच संकामति । तस्सेव मायासंजलणे (उवसंते) चत्तारि संकमंति । अहवा वस दसाउ छण्णोकसाए स्वविते चत्तारि संकर्मति । तस्सेव पुरिसवेदे खविते तिणि संकामंति। अहवा उवसमसेढी ए खाइयसम्मदिस्सि पग्णगाउ मायादुगे उवसंते तिविण संका मंति । तस्लेव मा[ति]यासंजलणे उवसंते दो | संकमन्ति । अह्वा उवसमसेढीए उवसमसम्मद्दिट्ठिस्स चउकगातो लोभदुगे उवसंते दो संकमन्ति । अहवा खवगस्स विभागातो (तिहिन्तो) कोहसंजलणे स्वविते दो संकमंति। तस्सेव माणसंजलणे ग्वविए एगं संकामति । एवं मगि (ग्गिज माणो (णे) अट्ठावीसा (स) चउवीससत्तरस सोलसपण्णरसाण संकमो ण संभवति, तेण पडिसिद्धा । भणिता संकमासंक मट्ठाणपरूवणा ॥१०॥ (मलय ० ) - सम्प्रति मोहनीयस्य संक्रमपतद्ग्रहत्वस्थानप्रतिपादन व सरः, तत्र प्रथमतः संक्रमासंक्रमस्थाननिर्देशं चिकीर्षुराह - 'अड्ड’ त्ति - अष्टाधिका चतुरधिका च विंशतिः, अष्टाविंशतिश्वतुर्विंशतिश्रेत्यर्थः तथा सप्तदश षोडश पञ्चदश चेत्यमूनि स्थानानि वर्जयित्वा शेषाणि एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टन व दशैकादश द्वादशत्रयोदशचतुर्दशाष्ट। दशै कोनविंशतिविंशत्येकविंशतिद्वाविंशतित्रयोविंशतिपञ्चविंशतिपविंशतिसप्तविंशतिलक्षणानि त्रयोविंशतिसंख्यानि मोहनीये संक्रमस्थानानि भवन्ति । तथाहि - अष्टाविंशतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः पतग्रह इति मिथ्यात्वव्यतिरिक्ताः शेषाः सप्तविंशतिः संक्रामन्ति । तत्र चारित्रमोहनीयं पञ्चविंशतिप्रकृत्यात्मकं परस्परं संक्रामति । सम्यक्त्वसम्यग्मिथ्यात्वे च मिथ्यात्वे । तथा सम्यक्त्वे उद्वलिते सति सप्तविंशतिसत्कर्मणो Ka 2
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy