SearchBrowseAboutContactDonate
Page Preview
Page 1253
Loading...
Download File
Download File
Page Text
________________ 2 संजलणतिगे सत्तसु य नोकसाएसु संकमजहन्नो । सेसाण ट्ठिई एगा दुसमयकाला अणुदयाणं ॥१९॥छा कर्मप्रकृतिः (चू०)-कोहमाणमायासंजलणा सत्त जोकसाया पुरिसवेयहस्सरतिअरतिसोगभयदुगुंछाणं एएसिं जहन्नगं १७ सत्ता स्थिति॥४६॥ ४ द्वितिसंतकम्मं 'संकमजहन्नो'त्ति-जारिसो जहन्नहितिसंकमो तारिसं जहन्नट्ठितिसंतकम्मपि । किं कारणं ? सत्कर्म भण्णति-एएसि जमि काले जहण्णगो द्वितिसंकमो तम्मि समते मूलहिती णत्थि, अंतरकरणे वट्टमाणो उवरिल्ल- 1स्वामित्वं हितिं अन्नत्थ संकमेति तम्हा जहन्नट्ठितिसंकमसरिसं जहन्नगट्ठितिसंतकम्मं होति। सेसाण द्विती एग'त्ति-सेसाणं उदयवतीण पगतीणं एगा द्विती अप्पप्पणो संतकम्मस्स अतिमे समते जहन्नगं ट्ठितिसंतकम्मं भवति । तं जहापंच नाणावरण चत्तारि दसणावरण वेयगसम्मत्तं लोभसंजलणा चत्तारि आउगा नपुंसगवेयइत्थिवेया साया. साय उच्चागोय मणुयगतिजातितसबायरं च पज्जत्तसुभगआदेज्जं जसकित्ति तित्थकर पंच अंतराइया। एयासि चोत्तीसाए पगतीणं एगठिति जहन्नगं द्वितिसंतकम्म होति । 'दुसमयकाला अणुदयाणं'ति-संजलणतिगसत्तनोकसायवजाणं सेसाण अणुदयवतीणं कम्माणं एगा हिती जहन्नगं द्वितीसंतं, कालं पडुच दुसमयइगं। कहं ? भण्णइ-अप्पप्पणो खवणस्स दुचरिमसमते उदयवतीसु उदयगयं दलियं संतकम्मति काउं तमि चरिमसमते तं दलिय उदयवतीसु संकंतं सगपगतीते ण दीसइ, तम्हा दुसमयकालं एगठितिगं जहन्नगं ठिति संतकम्म होति । के ते? भण्णति-संजलणतिगसत्तनोकसायउदयवतीए मोत्तुणं सेसाणं चोद्दसुतरं सयं भवति । ॥४६॥ सञ्चकम्माणं सामनेण सामी भन्नति-अणंताणुबंधीणं दिहितिगम य एएसि सत्तरहं अविरयाति जाव
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy