________________
कर्मप्रकृतिः
करणे
॥४२॥
CORDISIOHORORS
तिगेसु विस्ससापरिणामोपचिता पोग्गला एक्केक्कमि सरीरकम्मप्पदेसे सब्वजीवाणं अणतगुणाओवचितातो। ताओ पत्तेयसरीरदब्ववग्गणातो वुचंति । जत्थ सरीरकम्मपदेसपोग्गला बहुगा तत्थ विस्ससापरिणामोपचिता बन्धन|वि बहुगा, जत्थ सरीरकम्मपदेसपोग्गला थोवा तत्थ विस्ससापरिणामोपचितावि पोग्गला थोवा । तेण जत्थ
वर्गणाप्र|सब्बथोवा सरीरकम्मपदेसपोग्गला सा जहणिया पत्तेयसरीरदब्ववग्गणा । ततो पदेसुत्तरातो अणंताओ वग्ग
रूपणा. णाओ जाव उक्कोसितापत्तेयसरीरदव्ववग्गणा । जहष्णाओ उक्कोसा असंखेजगुणा। को गुणगारो? भण्णइखेत्तपलितोवमस्स असंखेजतिभागो। किं कारणं? भण्णइ-जहण्णातो सरीरकम्मपदेसाओ उक्कोसो सरीरकम्मपदेसो पलितोवमस्स असंखेजतिभागगुणोत्ति काउं। तस्सुवरि एगे रूवे बूढे बितिया धुवसुण्णवग्गणा जहण्णा । तीए निरुत्ती पुवुत्ता। सा कप्पणाए जहण्णादी पदेसुत्तरा जाव उक्कोसा असंखेजगुणा। को गुणगारो? भण्णति-असंखेजाणं लोगाणं असंखेजतिभागो । सोवि असंखेजतिभागो असंखेजा लोगा। तस्सुवरि एगेरूवे 2 वढे बादरणिओददव्ववग्गणा जहण्णा। बादरणिओददव्ववग्गणा णाम बादरणियोदाण जीवाणं उरालियतेया-1 कम्मतिगेसु विस्ससापरिणामोपचिता पोग्गला एक्केक्कस्स जीवस्स एक्केक्कमिसरीरकम्मप्पदेसे सव्वजीवाणं | अणंतगुणउवचिता तातो बादरणियोयदव्ववग्गणातो वुचंति । जत्थ बायरणितोताणं जीवाणं सव्वत्थोवा सरी-15 रकम्मपदेसा तत्थ विस्ससा परिणामोपचितावि थोवा, जत्थ सरीरकम्मपदेसपोग्गला बहुगा तत्थविस्ससापरिणामोपचिता वि बहुगा। तेण जत्थ सम्वत्थोवा सरीरकम्मपदेसपोग्गला साजहण्णा बादरणिओयदव्ववग्गणा ।।