________________
अ
धर्मप्रकृतिः ॥३८॥
शीतिः । षण्णवतिस्त्रयोदशरहिता त्र्यशीतिः । पश्चनवतित्रयोदशरहिता द्वयशीतिः, अथवा चतुरशीतिर्मनुजद्विकरहिता द्वयशीतिः।। मनुजगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश-कीर्तितीर्थकररूपा नव । ता एव तीर्थकररहिता अष्टौ ॥१४॥
सत्ता (उ०)-अथ नामकर्मणः प्रकृतिसत्कर्मस्थानान्यभिधित्सुराह-नाम्नो द्वादश प्रकृतिस्थानानि-व्युत्तरशतं, चुत्तरशतं, पण्णवतिः, | प्रकृतिसत्कपञ्चनयतिखिनवतिर्नवतिरेकोननवतिश्चतुरशीतिरुयशीतिद्वर्यशीतिनवाष्टौ चेति । एतद्भावना चेयं-सर्वनामप्रकृतिसमुदायस्व्युत्तरशतं,
मस्थान
IX स्वामित्वं जिननामरहितं द्वयुत्तरशतं, व्युत्तरशतमाहारकसप्तकरहितं पण्णवतिः, सैव जिननामरहिता पश्चनवतिः, पश्चनवतिरेव सुरद्विकेन नरकद्विकेन वा वर्जिता त्रिनवतिः । व्युत्तरशतमेव नामत्रयोदशकरहितं नवतिः, सैव जिननामरहितैकोननवतिः, तथा त्रिनवतिरेव नरकद्विकवैक्रियसप्तकाभ्यां सुरद्वि कर्व क्रियसप्तकाभ्यां वा रहिता चतुरशीतिः, षण्णवतिस्त्रयोदशरहिता व्यशीतिः । पञ्चनप्रतिस्त्रयोदशरहिता | द्वयशीतिः, यद्वा चतुरशीतिर्मनुजद्विकरहिता द्वयशीतिः । मनुजगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकररूपा नव । ता एवं जिननामरहिता अष्टौ ॥१४॥
इयाणिं गुणहाणेसु एयाणि हाणाणि भन्नति, तं निरूवणत्थं भन्नति| एगे छ दोसु दुगं पंचसु चत्तारि अट्टगं दोसु । कमसो तीसु चउकं छ तु अजोगम्मि ठाणाणि ॥१५॥ __ (चु०)-मिच्छादिहिस्स छट्ठाणाणि । तं जहा १०२-९६-९५-९३-८४-८२ । छन्नवति मिच्छादिहिस्स कहं? भण्णति-पुव्वं बद्धाउगो पच्छा संमत्तं लभिय तित्थकरना बद्धं, सो य वेयगसम्मदिट्ठी णिरयाभिमुहो तं ॥३८॥ सम्मत्तं छडेति तंमि मिच्छादिहि अंतोमुहत्तं कालं छन्न उती लम्भति, परतो सम्मदिट्टी भवति । सेसट्टाणा