SearchBrowseAboutContactDonate
Page Preview
Page 1238
Loading...
Download File
Download File
Page Text
________________ HD सिद्धा एव । 'दोसु दुर्गति-सासायणसम्मामिच्छदिट्ठीसु दोन्नि संतवाणा-१०२, ९५। तित्थकरसहियाणि ण संभवति । 'पंचसु चत्तारि'-असंजमसम्मदिहिसंजयासंजयपमत्तसंयतअपमत्तसंजयअपुवकरणेसु एएसु पंचसाहाणेसु चत्तारि संतहाणाणि, तं जहा-१०३-१०२-९६-९५ । सेसा खवगसेढीए एगिदियाइसु य संभवंतित्ति | ते ण होति । 'अट्टगं दोसु'त्ति-अणियहिसुहमरागेसु अट्ठसंतवाणाणि, तं जहा-१०३-१०२-९६-९५-९०-८९|८३-८२ । तत्थ अणियहिस्स १०३-१०२-९६-९५ एयाणि चत्तारि उवसमसेढीते वा खवगसेढीते वा जाव तेरसनाम ण खविन्जति । इमाण पुण चत्तारि खवगसेढीते भवंति-९०-८९-८३-८२। एयाणि अणियहिस्स संतहाणाणि । सुहमरागरस उवसामगं पडुच्च इमाणि चत्तारि हाणाणि, तं जहा-१०३-१०२-९६-९५ । इमाणि पुण चत्तारि खवगसेढीए, तं जहा-९०-८९-८३-८२ । एयाणि अट्ट सुहमरागस्स हाणाणि संतस्स । 'कमसो तीस चउति-परिवाडितो तिसु हाणेसु चत्तारि संतवाणाणि, उवसंतकसाते ताव १०३-१०२-९६-९५, खीणकसायसजोगिकेवलिस्स ९०-८९-८३-८२ एए चत्तारि ठाणा भवंति । 'छत्त अजोगम्मि हाणाणि' त्ति-अजोगिस्स छ संतवाणाणि ९०-८९-८३-८२-९-८। एएसिं आतिमा चत्तारि अजोगिदुचरिमसमतो जाव ताव होति । णव | अट्ट य चरिमसमये भवंति ॥१५॥ (मलय०)-एतान्येव प्रकृतिसत्कर्मस्थानानि गुणस्थानकेषु चिन्तयनाह-'एगे'ति । एकस्मिन्मिथ्यादृष्टिलक्षणे गुणस्थानके पद प्रकृतिसत्कर्मस्थानानि, तद्यथा-दूयुत्तरशतम् , षण्णवतिः, पञ्चनवतिः, त्रिनवतिः, चतुरशीतिः, द्वयशीतिः । ननु षण्णवतिस्तीर्थकर RDCOM
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy