SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ प्रथम स्पर्द्ध० कर्मपुङ्गलाः प्रतिपरमा णुरसाणवः ................................................................................................... ............................................................................................. ................................................................. n ⌁.................................... द्वितीयस्पर्द्ध० अन्तरम् ............................................ -----------.... अनुभागस्थानचित्रम् | तृतीयस्प० अन्तरम् ----------------------- ........................................................................... चतुर्थस्पo अन्तरम् ---------- --------- ------------ ................................. परमाणवः समुदिताः प्रथमवर्गणा । तस्यां च कर्मपरमाणवोऽतिप्रभूताः । शेषाश्च वर्गणा विशेषहीनाः कर्मपरमाण्वपेक्षया, तथाऽविभागोतरा एकैकस्नेहाविभागाधिकाः सिद्धानामनन्तभागसमा वाच्याः । तथाहि — प्रथमवर्गणागतपरमाण्वपेक्षया ये परमाणव एकेन रसाविभागेन वृद्धास्तेषां समुदायो द्वितीया वर्गणा । ते च प्रथमवर्गणागतपरमाण्वपेक्षया विशेषहीनाः । | तेभ्योऽप्येकेन रसाविभागेनाधिकानां समुदायस्तृतीया वर्गणा । ते च द्वितीयवर्गणागतपरमाण्यपेक्षया विशेषहीनाः । एवमुत्तरोत्तरं रसा विभागवृद्धिपरमाणुविशेषहानी तावदभ्यूझे यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा वर्गणा भवन्ति ॥ ३० ॥ तातो वग्गणात किं संतरातो निरंतरातो ? अतो फडुगपरूवणा भण्णति th
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy