________________
प्रथम स्पर्द्ध०
कर्मपुङ्गलाः
प्रतिपरमा
णुरसाणवः
................................................................................................... ............................................................................................. ................................................................. n ⌁....................................
द्वितीयस्पर्द्ध०
अन्तरम्
............................................ -----------....
अनुभागस्थानचित्रम् |
तृतीयस्प०
अन्तरम्
-----------------------
...........................................................................
चतुर्थस्पo
अन्तरम्
---------- --------- ------------
.................................
परमाणवः समुदिताः प्रथमवर्गणा । तस्यां च कर्मपरमाणवोऽतिप्रभूताः । शेषाश्च वर्गणा विशेषहीनाः कर्मपरमाण्वपेक्षया, तथाऽविभागोतरा एकैकस्नेहाविभागाधिकाः सिद्धानामनन्तभागसमा वाच्याः । तथाहि — प्रथमवर्गणागतपरमाण्वपेक्षया ये परमाणव एकेन रसाविभागेन वृद्धास्तेषां समुदायो द्वितीया वर्गणा । ते च प्रथमवर्गणागतपरमाण्वपेक्षया विशेषहीनाः ।
| तेभ्योऽप्येकेन रसाविभागेनाधिकानां समुदायस्तृतीया वर्गणा । ते च द्वितीयवर्गणागतपरमाण्यपेक्षया विशेषहीनाः । एवमुत्तरोत्तरं रसा विभागवृद्धिपरमाणुविशेषहानी तावदभ्यूझे यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा वर्गणा भवन्ति ॥ ३० ॥ तातो वग्गणात किं संतरातो निरंतरातो ? अतो फडुगपरूवणा भण्णति
th