________________
R
&
८८॥
३ फड्डगमणंतगुणि सव्वजिएहिं पि अंतरं एवं । सेसाणि वग्गणाणं समाणि ठाणं पढममित्तो ॥३१॥ 13 कर्मप्रकृतिला (चू०)-अणतातो वग्गणातो अभवसिद्धिएहिं अणतगुणातो एयं एगं फङ्कगं । एवं अणंता फडगा अभवसि-|
अनुभाग
बन्धप्ररूद्धिएहिं अणंतगुणा सिद्धाणं अणंतभागो। अंतरपरूवणाए एक्केक्कस्स फड़गस्स अंतरं किं पमाणं? भण्णति
पणा. 'अणंतगुणितं सव्वजिएहिपि अंतर ति। पढमफड़गस्स चरिमवग्गणाउ अण्णस्स फड़गस्स एगुत्तराणत्थि, बिउत्तरा नत्थि, जाव असंखेज(अणंत)अविभागुत्तरा णत्थि, सव्वजीवाणं अणंतगुणं अंतरं । सव्वजीवाणंतगुणाणंतरं अ|ण्णस्स आदिवग्गणा[ए] । 'एवं सेसाणि वग्गणाणं समाणि'त्ति-एवमेव सेसगाणि फडगाणि नेयवाणि अंतराणि | य, ते य फडुगा पढमफडुगवग्गणाहिं तुल्ला। 'ठाणं पढममेत्तोत्ति-एवं अणताणि फडुगाणि अभवसिद्धिएहिं अणं| तगुणाणि सिद्धाणं अणंतभागो एगं अणुभागबंधज्झवसाणट्टाणं वुञ्चति, एवं असंखेन्जलोगागासपदेसमेत्ताणि | अणुभागबंधज्झवसाणहाणाणि ॥३१॥
(मलय०)-कृता वर्गणाप्ररूपणा,सम्प्रति स्पर्धकप्ररूपणामाह-'फडग'त्ति। अभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा अनन्ता वर्गणा एकं स्पर्धकम् । एषा स्पर्धकमरूपणा । सम्प्रत्यन्तरप्ररूपणा क्रियते-इत ऊर्ध्वमेकेन रसाविभागेनाभ्यधिकाः परमाणवो नः प्रा-14 प्यन्ते, नापि द्वाभ्यां, नापि त्रिभिः, नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनन्तैः, किन्त्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैरभ्यधिकाः प्राप्यन्ते । ततस्तेषां समुदायो द्वितीयस्य स्पर्धकस्य प्रथमा वर्गणा । तत एकेन रसाविभागेनाधिकानां परमाणूनां समुदायो द्वितीया ) वर्गणा, द्वाभ्यां रसाविभागाभ्यामधिकानां परमाणूनां समुदायस्तृतीया वर्गणा, एवमेकैकरमाविभागवृद्धया वर्गणास्तावद्वाच्या याव-18
SONGS
ECENGEIN
। क्रियते इत ऊर्ध्वमेकेन रसाविभागेनाभ्यधिकाः परमाणवो न प्रा- 1 ॥ ८ ॥