SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Sách 52 C दभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति । ततस्तासां समुदायो द्वितीयं म्पर्धकम् । ततः पुनरप्यत ऊर्ध्वमेकेन रसाविभागेनाभ्यधिकाः परमाणवो न प्राप्यन्ते, नापि द्वाभ्यां, नापि त्रिभिः, नापि संख्येयैः, नाप्यसंख्येयः, नाप्यनन्तैः किन्त्वनन्तानन्त रेव सर्वजीवेभ्योऽनन्तगुणैः । ततस्तेषां समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा वर्गणा। ततः पुनरप्यत ऊध यथोत्तरमेकैकरसाविभागडोवृद्धया द्वितीयादिका वर्गणास्तावद्वाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति । ततस्तासां समुदायस्तृतीयं स्पर्ध-A कम् । एवं स्पर्धकानि तावद्वाच्यानि यावदभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागकल्पानि भवन्ति । तेषां समुदाय एकमनुभागबन्धस्थानम् । तथा चाह-'अणंतगुणियं सव्वजिएहिं पि' इत्यादि । प्रथमस्पर्धकचरमवर्गणाया द्वितीयस्पर्धकप्रथमवर्गणायाश्चान्तरमपि सर्वजीवेभ्योऽनन्तगुणितं द्रष्टव्यम् । एषान्तरप्ररूपणा। एवं शेषाण्यपि स्पर्द्धकान्यन्तराणि च यथोक्तप्रमाणान्यवगन्तव्यानि तानि च स्प ईकानि एकस्पर्द्धकवर्गणानां समानि,अभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागकल्पानीत्यर्थः। एकं प्रथमं सर्वजघन्यमनुभागबन्धस्थानं V भवति । अनुभागबन्धस्थानं नामैकेन काषायिकेणाध्यवसायेन गृहीतानां कर्मपरमाणूनां रसस्पर्धकसमुदायपरिमाणम् ॥ ३१ ॥ 1. (उ०)–कृता वर्गणाप्ररूपणाऽथ स्पर्धकप्ररूपणामाह-ताः सिद्धानन्तभागकल्पा अनन्ता वर्गणा एकं स्पर्द्धकं भवति। एषा स्पर्द्धका | प्ररूपणा। अथान्तरप्ररूपणा क्रियते-इत ऊर्ध्वमेकादिरसाविभागाधिकाः परमाणवो न प्राप्यन्ते, किंत्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणे-१६ रधिकाः प्राप्यन्ते, ततस्तेषां समुदायो द्वितीयस्पर्द्धकस्य प्रथमा. वर्गणा । तत एकैकरसाविभागवृद्ध्याऽभव्यानन्तगुणसिद्धानन्तभागक-| ल्पा वर्गणा वाच्याः, तासां समुदायो द्वितीयं स्पर्द्धकम् । तत ऊचं पुनरेकादिरसाविभागवृद्धाः परमाणवो न लभ्यन्ते, किं तु सर्वजीवानन्तगुणैरनन्तानन्तैरेवाधिकाः, ततस्तेषां समुदायस्तृतीयस्पर्द्धकस्य प्रथमा वर्गणा । तत एकैकरसाविभागवृद्ध्या सिद्धानन्तभागाभ S5212252A Số cords
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy