________________
ए
कर्मप्रकृतिः ॥८९॥
पणा.
व्यानन्तगुणा वर्गणा वाच्याः । तासां समुदायस्तृतीयं स्पर्द्धकम् । एवं स्पर्द्धकान्यप्यभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागकल्पानि | भवन्ति । तेषां समुदाय एकमनुभागबन्धस्थानम् । तथा चाह-अन्तरं प्रथमस्पर्द्धकचरमवर्गणाया द्वितीयस्पर्द्धकप्रथमवर्गणायाश्च सर्वजीवे-IA अनुभागभ्योऽनन्तगुणितं द्रष्टव्यम् । एषाऽन्तरप्ररूपणा । 'सव्वजिएहिं पि' इत्यत्रापेभिन्नक्रमस्य शेषाणीत्यनन्तरं योजनादेवं शेषाण्यपि स्पर्द्ध-126 बन्धप्ररू| कान्यन्तराणि च यथोक्तप्रमाणानि वाच्यानि । तानि च स्पर्धकानि वर्गणानाम्-एकस्पर्द्धकवर्गणानां समानि अभव्येभ्योऽनन्तगुणानि 2 सिद्धानन्तभागकल्पानीत्यर्थः, एकं प्रथमं सर्वजघन्यं स्थानम्-अनुभागस्थानं भवति । अनुभागबन्धस्थानं नाम एकेन कापायिकेणाध्यवसायेन गृहीतानां कर्मपरमाणूनां रसस्पर्द्धकसमुदायपरिमाणम् ॥ ३१ ॥ | एत्तो अंतरतुल्लं अंतरमणंतभागुत्तरं बिइयमेवं । अंगुल असंखभागो अणंतभागुत्तरं कंडं ॥३२॥
(चू०)—'अंतरं'ति-पढमस्स अज्झवसाणट्ठाणस्स अंतिमफडुगस्स अंतिमवग्गणाते अविभागपलिच्छेदेहिंतो ? |बितितस्स अणुभागज्झवसाणट्ठाणस्स पढमस्स फडगस्स पढमाए वग्गणाते रसअविभागपलिच्छेदेहिं एकेण रसअविभागपलिच्छेदेण अहिगाण होति, दोहिं ण होति, एवं जाव असंखेज्जेहिंण होति, सव्वजीवेहिं अणंतगु|ण रसअविभागपलिच्छेदरासिणा अम्भहिगा वितियस्स अज्झवसाणहाणस्स पढमा वग्गणा। सेसं पढमज्झ
In॥८९॥ वसाणं टाणं सरिसं । एवं सेसाणि वि अज्झवसाणठाणाणि नेयव्वाणि । सब्वेसिं अंतराणि सरिसाणि । पढमजझवसाणट्ठाणाओ बितियज्झवसाणवाणं अणंतभागभहियं । एवं 'अंगुलअसंखभागो अणंतभागोत्तरं कंडगं|ति-एवं अंगुलमेत्ताए सेढीए असंखेजतिभागमेत्ताणि अज्झवसाणट्टाणाणि अणंतभागम्भहिगाणि होऊणं कंडगं
प्I
CCreG