SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१४६॥ DISCARRESSDOINDIADM ति । ततो जहण्णाओ थावरणामाए हितिबंधातो उक्कस्सगेहिं अणुभागेहिंतो जहण्णातो थावरणामहितीबन्धाओ णिव्वत्तणकंडगमेतीओ हिइओओसरितूण जाहिती तीसे द्वितीए जहण्णाणुभागा अणंतगुणा। ततो जहण्णा-1&d अनुभागतो थावरणामहितिबन्धातोसमयूणाए द्वितीए उक्कस्साणुभागा अणंतगुणा। ततो परं हेडिमाए ठितीए जहण्णा-12 बन्धप्ररू पणा. णुभागा उवरिमाए द्वितीए उक्कस्साणुभागा एक्केक्कावोगाहित्ता जहण्णिगाओथावरणामबंधाओ आढत्तं ताव णीतं जाव तसणामाए जहण्णिगा ठितीत्ति-जाव तसणामजहन्निगाए ठितीए जहण्णाणुभागा अणंतगुणा। ततो णिब्वत्तणकंडगमेत्तितो द्वितीउ अब्भुसरिऊण जहिं ठिया उक्कस्सा ततो समयूणाए ठितीए उक्कस्साणुभागा अणंतगुणा । दूसमऊणाए ठितीए उक्कस्साणुभागा अणंतगुणा । तिसमयूणाए हिईए उक्कस्साणुभागा अणंतगुणा । एवं णिवत्तणकंडगमेत्तीणं द्वितीणं उक्कस्साणुभागा अणंतगुणाए सेढीए णेयब्वा जाव जहण्णिगाए ठितीए उक्कस्साणुभागा अणंतगुणा । एवं पज्जत्तगबादरपत्तयसरीरणामाए णेयवा । तिव्वमंदया सम्मत्ता। |इदाणिं सादिअणादिपरूवणा सामित्तं घातिसन्ना हाणसन्ना सुभासुभपरूवणा बन्धतो विवागो य जहा सयगे तहा भाणियब्वा । एवं अणुभागबन्धो सम्मत्तो ॥ ६७ ॥ (मलय०)-तथा चाह-'ताणि'त्ति । तानि चान्यानि चेत्येवमनुकृष्टेः परं कण्डकस्यासंख्येयेभ्यो भागेभ्य ऊचं कण्डकमात्राणामेके ||१४६॥ कस्याश्चाधः स्थितेर्यथासंख्यमुत्कृष्टा इतरे च जघन्या अनुभागा अनन्तगुणा ज्ञेयाः । एतदुक्तं भवति-तानि चान्यानि चेत्येवमनुकृष्टः || परं जघन्योऽनुभागो यथोत्तरमनन्तगुणस्तावद्वाच्यो यावत् कण्डकमात्राणां स्थितीनामसंख्येया भागा गता भवन्ति, एकोऽवतिष्ठते ।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy