SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥७९॥ DESCADDREDS | ततो द्वे अपि साद्यधुवे । उत्कृष्टा च प्रागेव भाविता । तथा कर्कशगुरुमिथ्यात्वत्रयोविंशतीनामुत्कृष्टानुत्कृष्टा चानुभागोदीरणा मिथ्या-|| दीरणा | दृष्टो पर्यायेण लभ्यते, अशुभप्रकृतित्वात् । ततो द्वे अपि साद्यध्रुवे । जघन्या च प्रागेव भाविता । शेपाणामुक्तव्यतिरिक्तानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा उत्कृष्टानुत्कृष्ट जघन्याजघन्यरूपाः सादयोऽध्रुवावावगन्तव्याः । सा च साद्यध्रुवताऽध्रुवोदीरणत्वादवसेया ॥५६-५७।। _(उ०)--तदेवं कृता मूलप्रकृतिविषिया साद्यादिप्ररूपणा, अथोत्तरप्रकृतिविषयां तामाह-मृदुलघुस्पर्शयोरनुत्कृष्टानुभागोदीरणा चतु| विधा-सादिरनादिधुंवाऽधुवा चेति । अनयोर्युत्कृष्टानुभागोदीरणाऽऽहारकशरीरस्थस्य मुनेर्भवति, सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सापि चाहारकशरीरमुपसंहरतः सादिः, तत्स्थानमप्राप्तास्यानादिः, धुवाध्रुवे प्राग्वत् । तथा त्रयाणां मिथ्यात्वगुरुकर्कशा| नामजघन्यानुभागोदीरणाऽपि चतुर्विधा सादिरनादिवाऽध्रुवा चेति । तत्र सम्यक्त्वसंयमौ युगत्प्रतिपित्सोमिथ्यात्वस्य जघन्यानुभागोदीरणा, सा च साद्यध्रुवा समयमात्रत्वात् , ततोऽन्या सर्वाऽप्यजघन्या, सा च सम्यक्त्वात्प्रतिपततः सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रवे प्राग्वत् । कर्कशगुरुस्पर्शयोजघन्यानुभागोदीरणा केवलिसमुद्घातानिवर्तमानस्य षष्ठममये भवति, सा चैकसामयिकी| ति साद्यध्रुवा । ततोऽन्या सर्वाप्यजघन्या । साऽपि केवलिसमुद्घातान्निवर्तमानस्य सप्तमे समये भवन्ती सादिः, तत्स्थानमप्राप्तस्या ॥७९॥ नादिः, ध्रुवाधृवे प्राग्वत् । तथा तेजससप्तकमृदुलघुवर्जशुभवर्णायेकादशकागुरुलघुस्थिरशुभनिर्माणलक्षगानां विंशतिप्रकृतीनामनुत्कृष्टानुभागोदीरणाऽनादिधुवाऽध्रुवा चेति त्रिविधा । यत एतासामुत्कृष्टानुभागोदीरणा सयोगिकेवलिचरमसमये, ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चानादिर्धवोदीरगत्वात् , धुवाधुवे प्राग्वदिति । तथा त्रयोविंशतिप्रकृतीनां ज्ञानावरणपश्चकदर्शनावरणचतुष्ककृष्णनीलदुरभिगन्ध
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy