SearchBrowseAboutContactDonate
Page Preview
Page 926
Loading...
Download File
Download File
Page Text
________________ तिक्तकटुरुक्षशीतास्थिराशुभान्तरायपश्चकरूपागामजघन्यानुभागोदीरणाऽप्यनादिध्रुवाध्रुवभेदेन त्रिधा । यत आसां स्वस्वोदीरणान्ते | जघन्यानुभागोदीरणा, सा च साद्यध्रुवा, ततोऽन्या सर्वाप्यजघन्या, सा चानादिध्रुवोदीरणत्वात् , ध्रुवाध्रुवे प्राग्वत् । एतासामुक्तप्रकतीनां शेषविकल्पा मृदुलघुविंशतीनां जघन्याजघन्योत्कृष्टा मिथ्यात्वगुरुकर्कशत्रयोविंशतीनां चोत्कृष्टानुत्कृष्टजघन्याः सादयोऽध्रुवाश्च भवन्ति । तथाहि-मृदुलघुविंशतीनां जघन्याजघन्ये अनुभागोदीरणे, कर्कशगुरुमिथ्यात्वत्रयोविंशतीनां चोत्कृष्टानुत्कृष्टे मिथ्यादृष्टौ पर्यायेण प्राप्यमाणत्वात्साद्यध्रुवे । उत्कृष्टा जघन्या च क्रमादुभयविषया पागेव भाविता। शेषाणामुक्तव्यतिरिक्तानां दशोत्तरशतसं. ख्यानां सर्वेऽपि विकल्या उत्कृष्टानुत्कृष्टजघन्याजधन्यरूपा अध्रुवोदयत्वादेव साद्यधुवाः ॥५६-५७॥ भणिया सादिअणादिपरूवणा, इयाणि उदीरणासाभित्तं भण्णइ । सा दुविहा-उक्कोसिया, जहणियाय। तत्थ पुवं तावुक्कोसउदीरणासामित्तं भण्णइ* दाणाइअचक्खूणं जिट्ठा आइम्मि हीणलद्धिस्स । सुहुमस्स चक्खुणो पुण तेइंदिय सव्वपज्जत्ते ॥५८॥ (चू०)-'दाणादित्ति। पंचण्हं अंतराइयाणं अचक्खुदंसणस्स य जेट्टत्ति-उक्कस्सा अणुभागउदीरणा 'हीण. लद्धिस्स सुहमस्सत्ति-दाणाइलद्धिओ अचक्खुदंसणविण्णाणलद्धी य जस्स अचंतहीणा तस्स सुहमस्स 'आइमित्ति-पढमसमए वदृमाणस्स एतेसिं छहं कम्माणं उक्कोसिया अणुभागउदीरणा भवइ । 'चक्खुणो पुण) ५ तेइंदियसव्वपजत्ते'-चक्खुदंसणावरणस्स उक्कोसिया अणुभागउदीरणा तेइंदियस्स सव्वाहिं पज्जत्तीहिं पन्नछत्तस्स पजत्तिचरिमसमए होइ, जं लन्भमाणं न लब्भति तं वड्डेणं दोसेणं भवतित्ति काउं ॥२८॥ TASSASAGA SOGA
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy