SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥८ ॥ (मलय०)-कृता साधनादिप्ररूपणा । सम्मति स्वामित्वमभिधातव्यम् । तच्च द्विधा-उत्कृष्टोदीरणाविषयं, जघन्योदीरणाविषयं च । | तत्र प्रथमत उत्कृष्टोदीरणाविषयं स्वामित्वमाह-'दाणाइति । सूक्ष्मस्य-मूक्ष्मैकेन्द्रियस्य हीनलब्धिकस्य सर्वस्तोकदानाद्यचक्षुर्दर्शन-16/अनुभागो| विज्ञानलब्धियुक्तस्यादौ प्रथमसमये वर्तमानस्य पञ्चविधान्तरायाचक्षुदर्शनावरणरूपाणां पण्णां प्रकृतीनामुत्कृष्टानुभागोदीरणा भवति । | दीरणा तथा त्रीन्द्रियस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य पर्याप्तिचरमसमये चक्षुर्दर्शनावरणस्योत्कृष्टानुभागोदीरणा ॥२८॥ (उ०)-कृता साधनादिप्ररूपणा, अथ स्वामित्वं वक्तव्यं, तच्च द्विधा-उत्कृष्टोदीरणाविषयं, जघन्योदीरणाविषयं च । तत्राद्यस्वामित्वमाह-सूक्ष्मस्य सूक्ष्मैकेन्द्रियस्य हीनलब्धिकस्य सर्वस्तोकदानाद्यचक्षुर्दर्शनविज्ञानलब्धियुक्तस्यादौ प्रथमसमये वर्तमानस्यान्तरायपश्चकाचक्षुर्दर्शनावरणरूपाणां पण्णां प्रकृतीनामुत्कृष्टानुभागोदीरणा भवति । चक्षुर्दर्शनावरणस्य पुनस्त्रीन्द्रियस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य पर्याप्तिचरमसमये उत्कृष्टानुभागोदीरणा, दानान्तरायादिकृतलब्ध्यपकर्षस्य चक्षुर्दर्शनावरणकृतलब्धिप्रतिबन्धस्य च परमकाष्ठायाः प्रतिनियतसमय एव संभवात्तदुपादानम् ॥५८।। निदाइपंचगस्स यमज्झिमपरिणामसंकिलिस्त । अपुमादिअसायाणं निरए जेट्राठिइसमत्ते ॥५९॥ (चू०)-णिद्दाइपणगाणं मज्झिमपरिणामस्स-तप्पाउगसंकिलिट्ठस्स सव्वाहिं पजत्तीहिं पजत्तस्स उक्कोसिया अणुभागउदीरणा भवति । अचंतविसुद्धसंकिलिलुमि उदयो णत्धित्ति काउं मज्झिमपरिणामगहणं । 'अपुमाइ असाताणं'ति-णपुंसकवेयअरइसोयभयदुर्गच्छाणं असातस्स य नेरइओ उक्कोसद्वितीओ सव्वाहिं पज्जत्तीहिं पजत्तो सव्वसंकिलिट्ठो उक्कोसाणुभागउदीरगो । 'समत्तोत्ति-पज्जत्तगो ॥५॥ SGHODERIOTS ॥८ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy