SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः। ॥५०॥ संक्रमकरणे प्रकृतिसं मदददददर नाम्नः संक्रमस्थानानां प्रतिग्रहस्थानानां च साद्यादिभङ्गकयन्त्रं नाम्नः संक्रमस्थानानि च । स्थानसंक्रमः सादिः अधुवः स्थानप्रतिग्रहः सादिः अधुवः १०३ कादाचित्कत्वात् कादाचित्कत्वात् । १०२, १०१, ९६ २८, २६ ८८, ८४, ८२, ८१ सर्वप्रकृतिसमुदायः ८८ | त्रयोदशसु क्षीणास्वेकोननवतिसत्ताकस्य यशःजिनवर्ज यशःकीर्तिवर्ज वा कीर्तिवर्जम् १०१ जिनयशःकीर्तिवर्ज आहारवैक्रियसप्तकजिनदेवछि कनरकद्विकवर्जितम् आहारकसप्तकवर्ज आहारकसप्तकयशःकीर्तिवर्जम् त्रयोदशसु क्षीणासु त्र्यशीतिसत्ताकस्य यशःआहारकसप्तकयशःकीर्तिजिनवर्जम् कीर्तिवर्जम् आहारकसप्तकजिनदेवद्विकवर्जम् त्रयोदशसु क्षीणासु घशीतिसत्ताकस्य यशःत्रयोदशसु क्षीणासु नवतिसत्ताकस्य यशःकीर्तिवर्जम् | कीर्तिवर्जम् SORRESORINCE १०२ ॥५०॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy