________________
कर्मप्रकृतिः
देवप्रायो० बन्धे भंगाः (१८) स्थि० शु० यशः सेतरैः
देवप्रा० बन्धे
गुणस्थानेषु नाम्नउदयस्थानानि
॥१२१॥
V Very
सर्वशुभपदत्वात्
BOSDOG
सूक्ष्मसंपराये भंगः १ यशोमात्रपदेन
यशोमात्रबंधन अथ गुणस्थानेषूदयस्थानानि चिन्त्यन्ते-मिथ्यादृष्टिगुणस्थाने एकविंशतिचतुर्विंशतिपञ्चविंशतिषड्विंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशल्लक्षणा नवोदया भवन्ति, मिथ्यादृष्टेः सर्वजीवयोनिषु संभवात् , विंशत्यष्टनघोदयास्तु केवल्यवस्थाभाविनो न संभवन्ति । एत एव नवोदयाः सप्तविंशत्यष्टाविंशतिहीनाः शेषाः सप्त सासादने संभवन्ति, तत्रैकविंशत्युदयो भवान्तरे, चतुर्विशत्युदयः पर्याप्तप्रत्येकबादरैकेन्द्रियस्य जन्माद्यसमये, पड्विंशतिद्वीन्द्रियादिषूत्पद्यमानस्य, पञ्चविंशतिरुत्तरवैक्रियकरणप्रथमकाले, एकोनत्रिंशत्पर्याप्तनारकाणां,त्रिंशत्पर्याप्तमनुष्यदेवानां, एकत्रिंशत्पञ्चेन्द्रियतिरश्चामुद्योतवेदकानां, सप्तविंशत्यष्टाविंशत्युझ्याभ्यां तु किश्चिदूनपर्याप्तावस्थायां भवितव्यं, तदानीं च सासादनत्वं न लभ्यत इति तयोरत्रासंभवः। त एवैकविंशत्यादयो नवोदयाश्चतुर्विंशत्यनाः शेषा अष्टावविरतस-शि॥१२॥ म्यग्दृष्टौ, तस्य चतसृष्वपि गतिषूत्पत्यवस्थायां पर्याप्तावस्थायां वा प्राप्यमाणत्वात् , चतुर्विशत्युदयस्तु तस्य न संभवति, एकेन्द्रियेष्वेव