SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ सध्या GOODCOAC हुंडक-उप०-साधा० दीर्घायुषः सूक्ष्माः भवाद्यसमये पराघातस्य शिघ्रपर्याप्ताल्पायुषोऽतिसक्लिष्टसूक्ष्माः मध्यसंहनन ४ र्णाम् देहस्थाः पूर्वकोटवायुमनुष्याः पर्याप्त्यन्त्यसमये सेवार्तस्य द्वीन्द्रियाः दीर्घायुरन्ते - आतप-उद्योतयोः देहपर्याप्त्याद्यसमये संक्लिष्टाः पृथ्वीकायिकाः मृदु-लघ्वोः तत्प्रायोग्यविशुद्धाः संक्षिपंचेन्द्रियाः [अना- जिननाम्नः . आयोजिकाकरणादर्वाग्समये तीर्थकराः हारका गत्यन्तराले कुवर्णादि-अस्थिर- १३ मान्ते तै०७-सुवर्णादि ९ अ- भवान्तरालत्तिनः मिथ्यादृशः अशुभानाम् [९] गुरु-स्थिर०-शुभ-नि गुरु-कर्कशयोः मथिसंहारसमये सर्वशाः समुद्घातगताः र्माणानाम् (२०) ३४ उक्तशेषाणाम् मध्यमपरिणामाः तदयवन्तः सर्वेपि जीवाः वणो तस्स पढमसमए वट्टमाणस्स जहणियाणुभागुदीरणा। अंगोवंगस्स दीग्घाउग्गहणं संकिलिट्ठो लब्भतित्ति काउं। 'आहारगाइ जइणो अप्पकालंमित्ति-आहारगसत्तगस्स थोवकालं विउव्वमाणस्स संकिलिट्ठस्स पढमसमए जहणिया अणुभागुदीरणा ॥७॥ (मलय०)-'बेइंदिय'ति । द्वयोः 'अङ्गोपाङ्गयोः'-औदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गनाम्नोर्यथासंख्यमल्पायुर्वीन्द्रियस्तथाऽसजी सन् | यो जातो नारकश्चिरस्थितिकः स च जघन्यानुभागोदीरको भवति । इयमत्र भावना-द्वीन्द्रियोऽल्पायुसैदारिकाङ्गोपाङ्गनाम्न उदयप्रथमसमये जघन्यमनुभागमुदीरयति । तथाऽसंज्ञिपञ्चेन्द्रियः पूर्वोदलितवैक्रियो वैक्रियाङ्गोपाङ्गं स्तोककालं बद्धा स्वभृमिकानुसारेण चिरस्थितिको नैरयिको जातस्तस्य वैक्रियाङ्गोपाङ्गनाम्न उदयप्रथमसमये वर्तमानस्य जघन्यानुभागोदीरणा । तथा आहारकस्य प्राकृतत्वादत्र
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy