________________
जघन्यानुभागोदीरणास्वामिनः
कर्मप्रकृतिः
अनुभागोदीरणा
॥८९॥
FORGGCOGHDOGS
प्रकृतयः
स्वामिनः प्रकृतयः
. स्वामिनः मतिश्रुत-अचक्षुः-च क्षीणमोहाः १४पूर्विणः
अप्रत्या०४ र्णाम् अनन्तरसमये संयमोत्पादकाः ४ र्थस्थाः प्रत्या० ४ र्णाम्
". , पश्चमस्थाः क्षुषाम्
मिश्रस्य
अनन्तरसमये सम्यक्त्वोत्पादकाः भिधाः मन-पर्यवस्य क्षीणमोहा विपुलमतयः
३ आयुषाम्
स्वस्वाल्पस्थितिकाः अतिसंक्लिष्टाः अवधिद्विकस्य क्षीणमोहाः परमावधिलब्धिकाः
नरकायुषः
, विशुद्धाः वि०५-केवलद्विकयोः १२ मे स्वोदीरणोन्ते
औदा०देह६-प्रत्येकाना अल्पायुषोऽपर्याप्तसूक्ष्माः भवादिसमये वेद३-संज्वलनत्रिकयोः ९ मे क्षपकाः स्योदोरणान्ते
वैक्रियषटकस्य अल्पायुषः पर्याप्तबादरा वायुकायिकाः । संज्व० लोभस्य १० मे क्षपकाः ,
औदा० उपांगस्य अल्पायुषो द्वीन्द्रियाः उदयाद्यसमये ६ नोकषाणायाम् । ८ मान्ते
वै० उपांगस्य " पूर्वोद्वलितवैक्रियोपांगवद्धस्तोककालासंशिनिद्राद्विकयोः
पंच भवादागत्य जातसंक्तिप्रदीर्घस्थितिस्त्यानद्धित्रिकस्य अप्रमत्तोन्मुखाः प्रमत्ताः
कनारका उदयाद्यसमये सम्यक्त्वस्य स्वक्षपणकाले चतुर्गतिकाः
आहा०७ कस्य आहारकविकुर्वन्तः संयताः प्रथमसमये मिथ्या०अनन्ता०४र्णाम् अनन्तरसमये सम्यक्त्यसंयमौ युगपरण- समच-वज्रर्षभयोः अल्पायुरोतिसंक्लिष्टाःसंशिपंचेन्द्रियाःदेहस्थाः तिपित्सवो मिथ्यादृशः
मध्यसंस्था०र्णाम् दीर्घायुषोऽसंक्षिपंचेन्द्रिया भवाद्यसमये
॥८९