SearchBrowseAboutContactDonate
Page Preview
Page 944
Loading...
Download File
Download File
Page Text
________________ | एतच सामान्येनोक्तं ततोऽमुकस्यामुक उदीरक इत्येवंरूपं विशेषमपि चासां प्रकृतीनां वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति-'आई'इत्यादि। | आद्योः द्वयोः तन्वोः-शरीरयोरौदारिकवैक्रियरूपयोर्यथासंख्यं मूक्ष्मो वायुकायिकश्वाल्पायुजघन्यानुभागोदीरकः । इह शरीग्रहणेन | बन्धनसंघाता अपि गृहीता द्रष्टव्याः । तत एतदुक्तं भवति-औदारिकशरीरौदारिकसंघातौदारिकबन्धनचतुष्टयरूपस्यौदारिकपदकस्या| प्यपर्याप्तभूक्ष्मैकेन्द्रियो वायुकायिको, वैक्रियपदकस्य च पर्याप्तो बादरो वायुकायिकोऽल्पायुर्जघन्यानुभागोदीरको भवति ॥७३॥ । (उ०)--पुद्गलविपाकिनीनां सर्वासामपि भवादिसमये जघन्यानुभागोदीरणा । एतच्च सामान्यवचनम् । ततोऽमुकस्या अमुक उदीरक | इत्येवंरूपं विशेषमपि चासां प्रकृतीनां वक्ष्यामि । प्रतिज्ञातमेवाह-'आई' इत्यादि । आद्ययोद्वयोस्तन्वोरौदारिकवैक्रियरूपयोर्यथासंख्यं सूक्ष्मो वायुश्वाल्पायुर्जघन्यानुभागोदीरकः । इह शरीरग्रहणं बन्धनसङ्घातोपलक्षणं, तेनायमर्थः-औदारिकशरीरौदारिकसंघातौदारिक| बन्धनचतुष्टयरूपस्यौदारिकषद्कस्यापर्याप्तसूक्ष्मैकेन्द्रियो वायुकायिको, वैक्रियपदकस्य च पर्याप्तबादरो वायुकायिकोऽल्पायुर्जवन्यानु |भागोदीरक इति । उक्तं च-"उरलस्स सुहुमापजो वाऊ वायरपज्जत वेउव्वे' इति ॥७३॥ 187 बेइंदिय अप्पाउग निरय चिरठिई असणिणो वा वि । अगोवंगाणाहारगाइ जइणोऽप्पकालम्मि॥७॥ (०)-'बेइंदिय अप्पाउग णिरय चिरठीती असणिणोवावि अंगोवंगाणं ति-जहासंखेणं एतेसिं दोण्ह वि, पढमसमए बेइंदिओ अप्पाउगो उरालियअंगोवंगस्स पढमसमए जहण्णाणुभागुदीरगो, 'णिरय चिरद्विती असपणीणों-असण्णिपंचिंदियो पुव्वुव्वलियं वेउब्वियअगोवंगं बंधेत्तु अप्पद्धं रइगेसु अप्पणो चिरठितिगेसु उव १ पञ्चसंग्रह उदीरणाकरण गा• ७३ 9GGCDDOOGट SIROOONGRESOLOISS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy