SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ नन्तगुणविशुद्धः, ततोऽपि देशविरतोऽनन्तगुणविशुद्ध इत्युक्तक्रमेणवासां जघन्यानुभागोदीरगासंभवः। उक्तं च-"सम्मपरिवत्तिकाले 12 कर्मप्रकृतिः पंचण्ड वि संजमस्स चउच उस"। तथा यः सम्यग्मिथ्यादृष्टिर्यदनन्तरसमये सम्यक्त्वमेव प्रतिपत्स्यते तस्य तत्समये सम्यग्मिथ्या-IA| अनुभागो शत्वस्य जघन्यानुभागोदीरगा । सम्यग्मिथ्यादृष्टिस्तथाविधविशुद्ध्यभावात्सम्यक्त्वसंयमौ युगपन्न प्रतिपद्यते किंतु केवलं सम्यक्त्व- दीरणा ।।८८॥ मेवेति तदेव केवलमुक्तम् । तथा चतुर्णामायुषां निजनिजजघन्यस्थितौ वर्तमानो जघन्यमनुभागमुदीरयति, तत्र त्रयाणामायुषां|3 संक्लेशादेव जघन्यस्थितिबन्धात्तत्रैव जघन्यानुभाग इत्यतिसंक्लिष्टो जघन्यानुभागोदीरकः, नरकायुषस्तु विशुद्धिमहिम्ना जघन्यस्थितिबन्धो जघन्यानुभागलाभोऽपि तत्रैवेत्यतिविशुद्धो जघन्यानुभागोदीरकः ॥७२॥ पोग्गलविवागियाणं भवाइसमये विसेसमवि चार्सि। आइतणूणं दोण्हं सुहमो वाऊ य अप्पाऊ ॥७३॥ (चू०)-'पोग्गलविवागिआणं भवाइसमए'त्ति। जे पोग्गलविवागिणो कम्मा तेसिं सव्वेसिं भवादिसमए सामण्णेणं जहण्णाणुभागुदीरणा । 'विसेसमवि चासिं'ति-विसेसमिति अमुकस्म अमुकं संभवति एवं विसेसं भणति-'आइतYणं दोण्हं सुहुमो वायू य अप्पाउ'त्ति। आदितणणंति-उरालियवेउब्वियाणं जहासंखेणं 'सुहमो वायू य' उरालियछक्कगस्स अपजत्तगो सुहमो वाउकाईओ, वेउब्वियछक्कगस्स पजत्तगो लदिए 'वायु' त्ति बायरवायू पढिओ न सुहुमो । 'अप्पाउत्ति-एते वेवि अप्पायुगा पढमे समए वट्टमाणा संकिलिट्ठा जहण्णाणुभागउदीरगा, अप्पाउगस्स संकिलेस्सो भवइत्ति तेण अप्पाउग्गहणं ॥७३॥ (मलय०)--'पोग्गल'ति-पुद्गलविपाकिन्यः प्रकृतयः, तासां सर्वासामपि भवादिसम-भवप्रथमसमये जघन्यानुभागोदीरणा । ॥८८॥ 2जदललSHORT CREDIOSSYANGANA
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy