________________
१२) स्त्रीत्वनिर्देशः । शरीरग्रहणेन च बन्धनसंघाता अपि गृह्यन्ते । तत आहारकसप्तकस्य यतेराहारकशरीरमुत्पादयतः संक्लिष्टस्पाल्पे काले. कर्मप्रकृतिः प्रथमसमय इत्यर्थः, जघन्यानुभागोदीरणा ॥७४।।
अनुभागो(उ०)-द्वयोरङ्गोपाङ्गयोसैदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गनाम्नोर्यथाक्रममल्पायुर्वीन्द्रियस्तथाऽसंनिभवादुद्धृत्य जातो नारकश्चिरस्थि- दीरणा ॥९॥
तिको जघन्यानुभागोदीरको भवति । इहेयं भावना-द्वीन्द्रियोऽल्पायुरौदारिकाङ्गोपाङ्गनाम्न उदयप्रथमसमये जघन्यमनुभागमुदीरय१२ ति । तथाऽसंज्ञिपञ्चेन्द्रियः पूर्वोद्वलितवैक्रियाङ्गोपाङ्गं स्तोककालं बवा स्वस्थितियोग्यतानुसारेण चिरस्थितिको नैरयिको जातः,
तस्यातिसंक्लिष्टस्य वैक्रियाङ्गोपाङ्गनाम्न उदयाघसमये वर्तमानस्य जघन्यानुभागोदीरणा । द्वीन्द्रियस्याल्पायुष्कत्वं नरयिकस्य च चिरस्थितिकत्वं संक्लेशनिमित्तमिति संक्लेशव्यक्तये तथोपादानम् । तथा 'आहारगाए'त्ति स्त्रीत्वनिर्देशोऽयं सौत्रः, तत आहारकस्योपलक्षणादाहारकसप्तकस्य यतेराहारकशरीरं कुर्वतः संक्लिष्टस्याल्पे काले-प्रथमे समये इत्यर्थः, जघन्यानुभागोदीरणा ॥७४॥ अमणो चउरंसुसभाण पाऊ सगचिरटिई सेसे । संघयणाण य मणुओ हुंडुवघायाणमवि सुहुमो ॥७५॥2
(चू०)-'अमणो चउरंसुसभाणप्पाऊत्ति-असपिणपंचिंदियो समचउरंसवजरिसभणामाणं 'अप्पाऊ'त्ति जहणियार पज्जत्तगणिवत्तीए उववण्णो पढमसमते तब्भवत्थो आहारगो संकिलिट्ठोजहण्णाणुभागुदीरगो । अप्पाउग्गहणं संकिलेसत्थं । 'सगचिरहिती सेसे'त्ति-सो चेव असण्णिपंचिंदियो अप्पणो उक्कोसठितीए वट्टमाणो | सेसाणं हुंडवजाणं संठाणाणं पढमसमयतब्भवत्थो आहारगो सव्वविसुद्धो जहण्णाणुभागउदीरगो। 'संघय- ॥९ ॥ णाण य मणुओं [सेसाणं]ति-सेसाणं संघयणाणं छेववजाणं चउपहं मणुओ पुवकोडिआऊगो पढमसमयतब्भ
SASaaS DURANT