________________
'अंतो कोडाकोडी आहारगतित्थगरे'-आहारगं तित्थगरणामं वा जो बन्धति तस्स णियमा संतकम्मं अंतोकोडाकोडी, बन्धे वि अंतोकोडाकोडी चेव । दोण्ण वि सरिसाभिलावे किमेता बन्धुक.स्सा उताहु संकमुक्कस्सा वित्ति संकापत्ते भण्णति-संकमुस्सा एव । कहं ? जेण संकमुक.स्साहिगारे पढिता। अण्णं च तेर्सि बन्धद्वितीउ संकमठिती संखेजगुणा एव सव्वकालं ॥३०॥
(मलय)-तदेवं यासां प्रकृतीनां बन्धे सति संक्रमादुत्कृष्टा स्थितिर्भवति तासामेतत् उत्कृष्टस्थितिसंक्रमपरिमाणमुक्तम् । संप्रति पुनसां बन्धेन विना संक्रमादेव केवलादुत्कृष्टा स्थितिलभ्यते, तासामुत्कृष्टस्थितिसंक्रमपरिमाणनिरूपणार्थमाह-'मिच्छत्तस्स' त्ति-मिथ्यात्वस्योत्कृष्टः स्थितिसंक्रमो 'भिन्नमुहूतानो'-अन्तमुहूर्तोनः,तथा 'सम्यक्त्वे'-सम्यक्त्वस्य,सम्यक्त्वे मिश्रवा मिश्रस्य चोत्कृष्टः स्थितिसंक्रमोभिन्नमुहूतानः। तुशब्दस्याधिकार्थसंसूचनादावलिकाद्विकहीनच वेदितव्यः। इयमत्र भावना-दर्शनमोहनीयत्रितयसत्कर्मा मिथ्यादृष्टिरुत्कृष्ट संक्लेशे वर्तमानो मिथ्यात्वस्योत्कृष्टां स्थिति बद्ध्वा ततोऽन्तर्मुहूर्तमात्रानन्तरं मिथ्यात्वात् प्रतिपत्य विशुद्धिमासादयन् सम्यक्त्वं प्रतिपद्यते । ततो मिथ्यात्वस्योत्कृष्टां स्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणामन्तर्मुहूर्तानां सम्यक्त्वे सम्यग्मिथ्यात्वे च संक्रमयति । सा च संक्रान्ता सती संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वस्थितिमपवर्तनाकरणेन स्वस्थाने संक्रमयति । सम्यग्मिथ्यात्वस्थितिमपि संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वे संक्रमयति अपवर्तयति च। तदेवं मिथ्यात्वस्यान्तर्मुहूर्तोनः सम्यक्त्वसम्यग्मिथ्यात्वयोस्त्वन्तर्मुहूर्तावलिकाद्विकहीन उत्कृष्टः स्थितिसंक्रमः । इह तीर्थकरस्याहारकसप्तकस्य चोत्कृष्टः स्थितिबन्धोऽन्तःसागरोपमकोटीकोटीप्रमाणः, सत्कर्माप्येतेषामन्तःसागरोपमकोटीकोटीप्रमाणमेव, ततः संशयः कीमेताः संक्रमोत्कृष्टा
महतोनः। तुशब्दस्याधिकाय
ब ध्या ततोऽन्तर्मुहूतमात्रानन्तस्य त्वे सम्यग्मिथ्य
DROIDDIODOORDAR