SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः। ॥५८|| क्रम संक्रम्यमाणमनुजगतेः देवगतिरूपा पूर्वसंक्रमितलतायाः संक्रमप्रायोस्थितय उदयावलिधर्जासु सर्वत्र लतायां सं० प्रतिग्रहलता....."००००००००००००००००००००००००००००००० संक्रमकरणे स्थितिसंमनुजगतेरुदयाव० संक्रमाव० देवगतेश्च बन्धाव. . इति तिसृणामेककालीनत्वम् अत्र या उदयावलिका सा उदयवतीनां विपाकोदयावलिका अनुदयवतीनां च प्रदेशोदयावलिका इति । अस्याः स्थापनाया अनुसारेण बन्धोत्कृष्टानामावलिकालिकोना संक्रमस्थितिः १-२ इति अंकतः, संक्रमोत्कृष्टानां चावलिकात्रिकहीना संक्रमस्थितिः १-२-३ इति अंकतः अंकिता । परप्रकृतिलतायां संक्रम्यमाणदलिकमुदयावलिकायां न संक्रामति इति उदयावलिकायाः सर्वत्र वर्जनं कृतम् ।। (उदीरणापर्तनयोरेवोदयावलिकासु दलिकप्रक्षेपः स्यानान्यत्र) ___ बंधे संकमो जेसिं कम्माणं तेसिं एयं भणियं । जेसिं बंधेणं विणा संकमुकोसी लब्भति तेसिं ठितिसंकम-| परिमाणणिरूवणत्थं भण्णतिमिच्छत्तस्सुक्कोसो भिन्नमुहत्तूणगो उ सम्मत्ते । मिस्से वंतोकोडाकोडी आहारतित्थयरे ॥ ३०॥ ___ (चू०)-दिट्ठितिगसंतकम्मिगो मिच्छदिट्ठि उकस्सं संकिलेसं गंतृणं उगोसं ठिति बंधिऊणं ततो अंतोमुहु-१३ त्तेणं पडिवडितूणं विसुद्धिं गतो संमत्तं पडिवज्जति, तस्स एवतिकालेण ऊणभिच्छत्तस्स उकोसा ठिति सम्मत्त ॥५८॥ सम्मामिच्छत्ते संकमति, ततो आवलियतिगृणा ठिती उकस्सद्वितीपरिमाणं ति पत्ते तस्स इमो अववातो ।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy