SearchBrowseAboutContactDonate
Page Preview
Page 1013
Loading...
Download File
Download File
Page Text
________________ मजिझम उ परिणामेणं संमामिच्छत्तं पडिवजति ॥२२॥ कर्मप्रकृतिःठा (मलय०)-ततः सम्पति यत्करोति तदाह-'उवसंतद्धत्ति-औपशमिकसम्यक्त्वाद्धाया 'अन्ते' पर्यन्ते किश्चित्समधिकावलिका- 1 उपशमनाशेपे वर्तमानस्त्रयाणामपि द्वितीयस्थितिगतानां सम्यक्त्वादिपुञ्जानां दलिकमध्यवसायविशेषेण समाकृष्यान्तरकरणपर्यन्तावलिकायां ॥१७॥ करणम् | प्रक्षिपति । तत्र प्रथमसमये प्रभूतम् , द्वितीयसमये स्तोकम् , तृतीयसमये स्तोकतरम् , एवं तावदाच्यं यावदावलिकाचरमसमयः। 3 तानि चैवं दलिकानि निक्षिप्यमाणानि गोपुच्छसंस्थानसंस्थितानि भवन्ति । तत आवलिकामात्रे कालेऽन्तरकरणस्य शेषे अमीपां त्रयाणामेकतरस्य दलिकस्योदयो भवति । किंविशिष्टस्येत्याह-अध्यवसायानुरूपस्य । एतदुक्तं भवति-यदि तदानीं शुभः परिणामस्तर्हि 2 उपशमस| सम्यक्त्वदलिकस्योदयः, मध्यमश्चत्परिणामस्तहि सम्यग्मिथ्यात्वदलिकस्य, जघन्यश्चेत्ततो मिथ्यात्वदलिकस्येति ॥२२॥ म्यक्त्वा धिकार: __ (उ०)-अथ तदन्ते यत्करोति तदाह-औपशमिकसम्यक्त्वाद्धाया अन्ते-पर्यन्ते किश्चित्समधिकावलिकाशेपे वर्तमानत्रयाणामपि | द्वितीयस्थितिगतानां सम्यक्त्वादिपुञ्जानां दलिकमध्यवसायविशेषेण समाकृष्यान्तरकरणपर्यन्तावलिकायां प्रक्षिपति । तत्र प्रथमसमये | प्रभृतं, द्वितीयसमये स्तोक, तृतीयसमये स्तोकतरं, एवं तावदाच्यं यावदावलिकाचरमसमयः । तानि चैवं प्रक्षिप्यमाणानि दलिकानि | गोपुच्छसंस्थानसंस्थितानि भवन्ति । तत आवलिकामात्रे कालेऽन्तरकरणस्य शेपे सति विधिनाऽनुपदोक्तेन 'ओकड्डियस्स त्ति'-अवतारितस्य दलिकस्य सम्यक्त्वादिपुञ्जत्रयाणामेकतरसम्बन्धिन उदयो भवति । किंविशिष्टस्येत्याह-अध्यवसायानुरूपस्य, यदि तदानीं शुभः परिणामस्तदा सम्यक्त्वदलिकस्योदयः, मध्यमश्चेत्तदा सम्यग्मिथ्यात्वदलिकस्य, अशुभश्चेत्तदा मिथ्यात्वदलिकस्येति भावः ॥२२॥ ॥१७॥ सम्मत्तपढमलम्भो सव्वोवसमा तहा विगिट्ठो य । छालिगसेसा परं आसाणं कोइ गच्छेजा ॥२३॥ chcCGScore Ca
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy