________________
(चू०)-'सम्मत्त'ति-उवसमसम्मनं तस्स पढमलम्भो सव्वोवसमतो होति, तहा विकिलिट्ठोय'त्ति दीहो | अन्तोमुहत्तो। 'छावलियसेसाते परं आसाणं कोति गच्छेज'त्ति-उवसंमत्तदातोपडमाणो छावलिगसेसाए उवसमसंमत्तद्धाते परंति उक्कोसाते, जहन्नेण एगसमयसेसाए उवसमसंमत्तद्वाए सासायणसम्मत्तं कोतिगच्छे ना, णो | सब्वे गच्छेजा। जो सासायणत्तं जाति सो णियमा मिच्छत्तं जाति ॥२३॥
(मलय०)–'सम्मत्त'त्ति-एष औपशमिकसम्यक्त्वप्रथमलाभो मिथ्यात्वस्य सर्वोपशमाद् भवति, नान्यथा । तथा प्रथमस्थित्यपे| क्षया विप्रकर्षश्च-बृहत्तरान्तर्मुहर्तकालप्रमाणश्च एष सम्यक्त्वप्रथमलाभः । अस्मिश्च सम्यक्त्वे लभ्यमाने सति कश्चित्सम्यक्त्वेन समं देशविरतिं सर्वविरतिं वा प्रतिपद्यते । उक्तं च शतकबृहच्चूगौ-"उवसमसंमदिही अन्तरकरणे ठिओ कोई देसविरयं पि लभेइ, कोई पमत्तापमत्तभावं पि, सासायणो पुण न किं पि लहेइ ति” । एतत्सम्यक्त्वाद्धायां च जघन्यतः समयशेपायां 'परं'-उत्कर्षतः षडाव
लिकाशेषायां कश्चित् आसादनं सासादनत्वं याति । स च नियमात्तदनन्तरं मिथ्यात्वमेव प्रतिपद्यते ॥२३॥ IA (उ०) एष औपशमिकसम्यक्त्वप्रथमलाभो मोहनीयस्य सर्वोपशमाद्भवति, नान्यथा । तथा प्रथमस्थित्यपेक्षया विप्रकृष्टः,बृहत्त
रान्तर्मुहर्तकालप्रमाणश्च । अस्मिंश्च सम्यक्त्वे लभ्यमाने कश्चित्सम्यक्त्वेन समं देशविरतिं सर्वविरति वा प्रतिपद्यते । आह च शतकचूर्णिकृत-"उवसमसम्मट्टिो अन्तरकरणे ठिओ कोई देसविरई पि लभेइ, कोई पमत्तापमत्तभावं पि, सासायगो पुण ण किं पि लभेइ ति"। अस्यां च सम्यक्त्वाद्धायां जघन्यतः समयमात्रशेषायामुत्कर्षतः पडावलिकाशेषायां कश्चिदासादनं गच्छेत्सासादनभावं प्रतिपद्येत । तदनन्तरं च नियमान्मिथ्यात्वं प्रतिपद्यते । औपशमिकसम्यग्दृष्टिश्च तावदवगन्तव्यो यावदन्तकरणेऽवतिष्ठते । उक्तं च-"उवसंतदसणो
GGEDEO