________________
| रसघातौ भवतः । आवलिकायां तु शेषीभूतायां तौ निवृत्तौ । यावच्च प्रथमस्थितौ द्वे आवलिके शेपे न भवतस्तावद्गुणश्रेणिरपि मि-||
थ्यात्वस्य प्रावर्तिष्ट, आवलिकाद्विके तु शेपीभूते गुणश्रेणिनिवृत्ता । तदेवमन्तरकरणे प्रविष्टः सन् प्रथमसमयादारभ्य औपशमिक| सम्यग्दृष्टिस्तावदभृत् यावदन्तर्मुहूर्त्तम् ॥२१॥ | (उ०)-यावद्गुणसंक्रमस्तावदायुर्वर्जानां सप्तानां कर्मणां स्थितिघातो रसघातो गुगश्रेणिरपि च प्रवर्तते । गुणसंक्रमे च निवर्त
माने स्थितिघातरसघातगणश्रेणयोऽपि निवर्तन्ते । मिथ्यात्वस्य तु प्रथमस्थितौ यावदेकावलिका शेषा न भवति तावत् स्थितिघात-110 घासघातौ भवतः । आवलिकायां तु शेषीभूतायां स्थितौ तौ निवर्तते । यावच्च प्रथमस्थितावावलिके शेषे न भवतः तावन्मिथ्यात्वस्य
गुणश्रेणिरपि प्रवर्तते, आवलिकाद्विके तु शेषीभूते गुणश्रेणिनिवर्तते, तदेवमन्तरकरणे प्रविष्टः सन् प्रथमसमयादारभ्यौपशमिकसम्य| ग्दृष्टिस्तावदभूद्यावदन्तर्मुहूर्त्तम् ॥२१॥ .
इयाणि अन्तरकरणअंतपत्तस्स विही भण्णतिउवसंतद्धा अंते विहिणा ओकड्ढियस्स दलियस्स । अज्झवसाणणुरुवस्सुदओ तिसु एकयरयस्स ॥२२॥
(च)-उवसमसम्मत्तअद्धाते अंते सातिरेगावलियसेसे वट्टमाणो तिण्ह वि कम्माणं बितीयावलीयट्रितीतो दलितं अंतरकरणअद्वाते आवलियं पवेसेइ। तं जहा-आवलियाते पढमसमते बहंदेति, बितियसमते थोवं, तति लाते थोवतरं एवं जाव आवलिय पुन्ना, एतेण विहिणातोकड्डिय उदयावलियस्स दलियस्स अज्झवसाणाणुरूवस्स
उदओ तिस एक्कयरयस्सति-विसुद्धेणं अज्झवसाणेणं सम्मत्तं पडिवजति, अविसुद्धेण मिच्छं पडिवजति,