SearchBrowseAboutContactDonate
Page Preview
Page 1011
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः करणम् DATCAREERONTRODIA दन्तर्मुहूर्स, ततः परं विध्यातसंक्रमः प्रागभिहितस्वरूपः प्रवर्तते ॥२०॥ (उ०)-औपशमिकसम्यक्त्वलाभप्रथमसमयादारभ्य मिथ्यात्वदलिकं सम्यक्त्वसम्यग्मिथ्यात्वयोः संक्रमयति । तद्विधिश्वायम् उपशमनाप्रथमे समये स्तोको दलिकनिक्षेपः सम्यक्त्वे, ततो मिश्रेऽसंख्येयगुणः, ततोऽपि द्वितीयसमये सम्यक्त्वेऽसंख्येयगुणः, ततोऽपि | तस्मिन्नेव द्वीतीयसमये सम्यग्मिथ्यात्वेऽसंख्येयगुणः । एवमनुसमयं क्रमशः-क्रमेण तावद्वाच्यं यावदन्तर्मुहूर्त्तम् । एष च संक्रमोऽन्तर-101 करणस्थितेनौपशमिकसम्यक्त्वलक्षणप्रशस्तगुणान्वितेन क्रियत इति गुणसंक्रम उच्यते । तथा चोक्तम्-"गुणसंकमेण पसो संकमो उपशमस| होई सम्ममीसेसु । अंतरकरणम्मि ठिओ कुणइ जओ सप्पसत्थगुणो" भिन्नमुहूर्ताद्गुणसंक्रमसम्बन्धिनश्च पुरतो विध्यातसंक्रमो प्रवर्तते ॥2 म्यक्त्वाठिइरसघाओ गुणसेढी विय तावं पि आउवज्जाणं । पढमठिइए एगद्गावलिसेसम्मि मिच्छते ॥२१॥ धिकारः (चू०)-'ठिइरसघातो गुणसेढी वि य तावंति आउवजाणं'ति-जाव गुणसंकमो ताव आउवजाणं सत्तण्हं क. म्माणं ठितिघातो रसघातो गुणसेढी अ अत्थि परओ नत्थि । 'पढमठिइए एगदुगावलियसेसम्मि मिच्छत्त'तिमिच्छत्तस्स पढमहितीजाव एगावलिसेसा ताव ठितिघातोरसघातो य अत्थि परउ नत्थि। पढमहिती जाव दुगा| वलियसेसा ताव मिच्छत्तस्स गुणसेढी अत्थि परतो दुसु आवलियासु गुणसेढी णत्थि । एवं उवसमदिट्ठी अंतोमुहुत्तं होति । ॥२१॥ (मलय०)-'ठिइति । यावद्गुणसंक्रमस्तावदायुर्वर्जानां सप्तानां कर्मणां स्थितिघातो रसघातो गुणश्रेणिर्वा प्रवर्तते । गुणसंक्रमे च |१६ निवर्तमाने ता अपि निवर्तन्ते । मिथ्यात्वस्य पुनः प्रथमस्थिती यावदेका आवलिका शेषा न भवति तावन्मिथ्यात्वस्य स्थितिघात ॥१६॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy