SearchBrowseAboutContactDonate
Page Preview
Page 1010
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्थितिगतं दलिकमनुभागभेदेन त्रिधा करोति-शुद्धमविशुद्धमविशुद्धं चेति । तत्र शुद्धं सम्यक्त्वं, तच देशघाति, देशघातिरसान्वितत्वात, अर्धविशुद्धं सम्यग्मिथ्यात्वं, अशुद्धं च मिथ्यात्वं, एतदुभयमपि सर्वघाति, सर्वघातिरसान्वितत्वात् । सम्मिस्सं-मिश्रसहितं मिथ्यात्वं सर्वघातीत्यक्षरार्थः ॥ १९॥ पढमे समए थोवोसम्मत्ते मीसए असंखगुणो। अणुसमयमवि य कमसो भिन्नमुहुत्ता हि विज्झाओ॥२०॥ | (चू०)-उवसमसम्मत्तपढमसमयातो आढत्तं मिच्छत्तं सम्मत्तसम्मामिच्छत्तेसु दोसुवि गुणसंकमेण संकमति। 'पढमे समते थोवोसम्मत्ते मीसगे असंखगुणोत्ति-पढमसमते पा(जा)व संमत्त थोवं छुभति, तम्मि चेव समते सम्मामिच्छत्ते असंखेजगुणं छुभति । ततो वितियसमए सम्मामिच्छत्तपक्खितहितो सम्मत्ते असंखेजगुणे | पक्खिवति, तम्मि चेव समते संमामिच्छत्ते संमत्तपक्खित्तेहिंतो असंखेजगुणे पक्विवति । 'अणुसमयमवि य कमसो'त्ति-एवं अणुसमयं तिसमतेसमते परिवाडीते असंखेज्जगुणा असंखेनगुणा पक्खिवत्ति। 'भिन्नमुहत्ता हि विज्झाओ'त्ति-ततो अंतोमुहत्ता हि 'विज्झाउ'त्ति-ततो अन्तोमुहत्ते गए पच्छा विज्झायसंकमो होति, तेण तं दलिय संकामेति ॥२०॥ (मलय०)-'पढमें त्ति-औपशमिकसम्यक्त्वलाभप्रथमसमयादारभ्य मिथ्यात्वदलिकं गुगसंक्रमेण सम्यक्त्वसम्यग्मिथ्यात्वयोः संक्रमयति । तच्चैव-प्रथमसमये स्तोको दलिकनिक्षेपः सम्यक्त्वे, ततो मिश्रेऽसंख्येयगुणः, ततोऽपि द्वितीये समये सम्यक्त्वेऽसंख्येयगुणः, ततोऽपि तस्मिन्नेव द्वितीये समये सम्यग्मिथ्यात्वेऽसंख्येयगुणः । एवमनुसमयं-प्रतिसमयं क्रमशः-क्रमेण तावद्वक्तव्यं याव
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy