________________
कर्मप्रकृतिः
उपशमनाकरणम्
॥१५॥
जन्तोर्यथावस्थितवस्तुतचावलोको भवति, महाव्याध्यभिभूतस्य व्याध्यपगमे इव महांश्च प्रमोदः, तदुक्तं-"जात्यंधस्य यथा पुंसश्चचामे शुभोदये। सद्दर्शनं तथैवास्य सम्यक्त्वे सति जायते ॥१॥ आनन्दो जायतेऽत्यन्तं तात्विकोऽस्य महात्मनः । सद्वयाध्यपगमे यद्वयाधितस्य सदोषधात् ॥२॥” इति ॥१८॥
(उ०)-उक्तमेवार्थ सूत्रकृदाह-मिथ्यात्वस्योदये क्षीणे सति स जीव उक्तेन प्रकारेणौपशमिकं सम्यक्त्वं लभते, यस्य सम्यक्त्वस्य लाभेन यदात्महितमलब्धपूर्वमहदादितत्वप्रतिपच्यादि तल्लभ्यते ॥१८॥ | तं कालं बीयठिइं तिहाणुभागेण देसघाइ स्थ । सम्मत्तं सम्मिस्सं मिच्छत्तं सव्वघाईओ ॥१९॥ | (चू०)-चरिमसमय मिच्छट्ठिी से काले उवसमसम्मदिहि होहित्ति ताहे बितीयहितीते तिहा अणुभागं करेति, तं जहा-सम्मत्तं सम्मामिच्छत्तं मिच्छत्तमिति । 'देसघाइ स्थ सम्मत्तं'ति-सम्मत्तं देसघाति । 'सम्मिसं | मिच्छत्तं सब्वघाईओ'त्ति-सम्मामिच्छत्तमिच्छत्ताई दोवि सव्वघातीणि ॥१९॥
(मलय०)–'त'ति । 'तं कालं'-तस्मिन् काले यतोऽनन्तरसमये औपशमिकसम्यग्दृष्टिभविष्यति, तस्मिन् प्रथमस्थितौ चरमसमये | इत्यर्थः, मिथ्यादृष्टिः सन् द्वितीयं द्वितीयस्थितिगत दलिकमनुभागेनानुभागभेदेन त्रिधा करोति । तद्यथा-शुद्धमर्धविशुद्धमविशुद्ध च । तत्र शुद्धं सम्यक्त्वम् , तच्च देशघाति, देशघातिरसोपेतत्वात् । अर्धविशुद्धं सम्यग्मिथ्यात्वम् , तच सर्वघाति, सर्वघातिरसोपेतत्वात् । अशुद्धं मिथ्यात्वम् , तदपि सर्वघाति । तथा चाह-'सम्मिश्रं मिश्रसहितं मिथ्यात्वं सर्ववाति ॥१९॥
(उ०)-तस्मिन् काले यतोऽनन्तरसमये औपशमिकसम्यग्दृष्टिभविष्यति तस्मिन् प्रथमस्थितिचरमसमय इत्यर्थः, मिथ्याष्टिः सन् |
उपशमस. म्यक्त्वाधिकार:
SEDIODOGGAcce
॥१५॥