SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४१॥ एक्कदुग सयपणच उणउई ता तेरसूणिया वा वि । परभवियबंधवुच्छेय उवरि सेढीइ इक्कम्मि॥२५॥ ( ० ) - एगपगतिपडिग्गहे अट्ठ द्वाणाणि संकमंति । तंजहा- बिउत्तरसतं, एगुत्तरसतं, पंचाणउती, चउणउती, एगूणणउती, अट्ठासीति, बासीति, एक्कासीति । तत्थ तिउत्तरसयसंतकंमियरस जस कित्तिपडिग्गहो त्ति फेडिए बिउत्तरसतं संकमइ । विउत्तरसयसंतकंमियरस जसकित्तिपडिग्गहो त्ति फेडिते एगुतरसतं संकमति । छष्णउतिसंतकंमियस्स जसकीत्तिपडिग्गहो त्ति फेडिए पंचाणउति संकमति । पंचाणउतिसंतकंमियस्स जसकित्तिपडिग्गहो त्ति फेडिए चउणउती संकमति । इदाणिं तिउत्तर सयबिउत्तर सतछण्णउतिपंचणउतिसंतकम्मेहिंतो तेरसणामे खविते जसकित्तिपडिग्गहो त्ति फेडिए जहक्क मेणं एगूणणउतिअट्ठासीतीवासीयएक्कासीतीउ तंभि चैव जसकित्तिपडिग्गहंमि संकमति ॥ २५ ॥ ( मलय ० ) - सम्प्रति काः प्रकृतयः कुत्र संक्रामन्तीत्येतन्निरूपणार्थमाह – 'एकग' त्ति । 'पारभविकीनां' - परभववेद्यानां नामप्रकृतीनां देवगतिप्रायोग्यैकत्रिंशदादीनां बन्धव्यवच्छेदे राति उपरि द्वयोरपि श्रेण्योः - उपशमक्षपक श्रेणिरूपयोरेकस्यां यशः कीर्तिलक्षणायां प्रकृतौ बध्यमानायामष्टौ संक्रमस्थानानि संक्रामन्ति । तद्यथा- एकोत्तरशतम्, द्वयुत्तरशतम्, पञ्चनवतिः, चतुर्नवतिः । 'ता' इति - तान्येवानन्तरोदितानि चत्वारि संक्रमस्थानानि त्रयो शन्यूनानि चत्वारि भवन्ति । तद्यथा - अष्टाशीतिः, एकोननवतिः, द्वथशीतिः, एकाशीतिश्चेति । तत्र ध्युत्तरशतसत्कर्मणो यशः कीर्तिर्बध्यमाना पतद्ग्रह इति तस्यामुत्सारितायां शेषं द्वयुत्तरशतं यशः कीर्तिपतद्ग्रहे संक्रामति । एवमेव द्रयुत्तरशतसत्कर्मण एकोत्तरं शतम् । तथा षण्णवतिसत्कर्मणो यशः कीर्तिः पतद्ग्रह इति तस्यामुत्सारितायां संक्रमकरणे प्रकृतिसं क्रमः । ॥४१॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy