SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ | शेषा पञ्चनवतिः तस्यां यशःकीत्तौं संक्रामति । एवमेव पञ्चनवतिसत्कर्मणश्चतुर्नवतिः । तथा त्र्युत्तरशतसत्कर्मणस्त्रयोदशसु पूर्वोक्तेषु | नामकर्मसु क्षीणेषु सत्सु यशः कीर्त्तिः पतद्ग्रह इति तस्यामपगतायां शेषा एकोननवतिर्यशःकीत्तों संक्रामति । द्वयुत्तरशतसत्कर्मणः पुनत्रयोदशसु क्षीणेष्वष्टाशीतिः संक्रामति । षण्णवतिसत्कर्मणस्तु नामत्रयोदशके क्षीणे द्वयशीतिः । पञ्चनवतिसत्कर्मण एकाशीतिः ॥ २५ ॥ ( यशो ० ) - सम्प्रति काः प्रकृतयः कुत्र संक्रामन्तीत्याह - 'पारभविकीनां' - परभववेद्यानां नामप्रकृतीनां देवगतिप्रायोग्यकत्रिंशदादीनां बन्धव्यवच्छेदे सत्युपरि द्वयोरपि श्रेण्योरुपशमक्षपक श्रेणिरूपयोरेकस्यां यशः कीर्तिलक्षणायां प्रकृतौ वध्यमानायामष्टौ संक्रमस्थानानि संक्रामन्ति । तद्यथा - एकोत्तरशतं द्वयुत्तरशतं पञ्चनवतिश्चतुर्नवतिः । 'ता' इति तान्येवानन्तरोदितानि चत्वारि संक्रमस्थानानि त्रयोदश| न्यूनानि चत्वारि भवन्ति - अष्टाशीतिरेकोननवतिद्वयेशीतिरेकाशीतिश्चेति । यशःकीर्तिवर्जप्रथमसत्ताचतुष्कं द्वितीयसत्ताचतुष्कं च यशः| कीर्तावेकस्यां संक्रामतीत्यर्थः । तत्र यशः कीर्तिर्बध्यमाना पतद्ग्रह इति सर्वत्र संक्रमादुत्सार्यत इति त्र्युत्तरशतसत्कर्मणः शेषं द्वयुत्तरशतं यशः कीर्तिपतद्ग्रहे संक्रामति । द्वयुत्तरशतसत्कर्मण एकोत्तरशतम्, षण्णवतिसत्कर्मणः पञ्चनवतिः, पञ्चनवतिसत्कर्मणश्चतुर्नवतिः । त्रयोदशप्रकृतिक्षये च व्युत्तरशतसत्कर्मणः शेषा एकोननवतिर्यशः कीतों संक्रामति । द्वयुत्तरशतसत्कर्मणोऽष्टाशीतिः, षण्णवतिसत्कर्मणो द्वयशीतिः, पञ्चनवतिसत्कर्मणश्च काशीतिरिति बोध्यम् ॥ २५ ॥ इदानीं एक्कतीस पडिग्गहंमि चत्तारि संकमद्वाणाणि । तंजहा तिगदुगसयं छप्पंचगणउई य जइस्स एक्कतीसाए । एगंतसेढिजोगे वज्जिय तीसिगुणतीसासु ॥ २६ ॥ (०) - तिउत्तरसतं विउत्तरसतं छण्णउती पंचणवति चैव । तत्थ तिउत्तरसतं तित्थगराहारगाणं बन्धावलि
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy