SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४२॥ रस वा अपुवकरणस्स। प्रकृतिसंक्रमः। ताए गताते एक्कतीसपडिग्गहे संकमति। बिउत्तरसतं तित्थगरबन्धावलिताते अगताए तमि चेव एक्कतीसे संक| मति। छण्णउती आहारगसत्तगस्स बन्धावलियाए अगताएतमि चेव ३१ पडिग्गहे संकमति। पंचाणउती आहा- संक्रमकरणे | रगसत्तगतित्थगराणं आवलियाए अगताते तंमि चेव ३१ पडिग्गहे संकमति। एयं अपमत्तस्स वा अपुव्वकरणस्स। | इदाणी तीसपडिग्गहे सत्त हाणाणि संकमंति।जहा-'एगंतसेढिजोगे वज्जियतीसिगुणतीसासु'त्ति-तिउत्तरसयं, | बिउत्तरसयं, छण्णउती, पंचाणउती, तिणउती, चउरासीति, यासीति चेति। तत्थ तिउत्तरसतसंतकंमितस्स देवस्स सम्महिट्टिस्स मणुयगतिपातोगं तित्थकरसहितं तीसं बंधमाणस तिउत्तरसयं तीसपडिग्गहे संकमति । बि-17 उत्तरसतसंतकंमियस्स अपमत्तसंजयस्स वा अपुवकरणस्स वा आहारगदुगसहितं देवगतिपातोग्गं तीसं बंधमाणस्स बिउत्तरसतं तंमि चेव पडिग्गहे संकमति । अहवा बिउत्तरसतगंमि (सतसंतकमियाणं) एगिदियादीणं उज्जोवसहितं बेइंदियातिजोग्गं तीसं बन्धमाणाणं बिउत्तरसतं तीसाए संकमति । छण्णउतिसंतकंमियाणं देव| नेरइयाणं मणुयगतिपातोग्गं तित्थयरसहितं तीसं बन्धमाणाणं तीसाते संकमति। पंचाणउतिसंतकंमिताणं अ|प्पमत्तअपुवकरणसंजताणं आहारगदुगसहितं देवपातोग्गं तीसं बन्धमाणाणं आहारगसत्तगस्स बन्धावलिताते अगताते पंचाणउती तीसाए संकमति । अहवा एगिदियादीणं पंचणउतीसंतकंमंसिताणं बेतिदियादिपातोग्गं ॥४२॥ उज्जोवसहितं तीसं बन्धमाणाणं पंचणउती तीसाते संकमति । तिणउती चउरासीती बासीतीतोय तस्संतकम्मि-18 याणं एगिंदियादीणं विगलिंदियपंचेंदियतिरियगतिपातोग्गं उज्जोवसहितं तीसं बन्धमाणाणं तीसाए पडिग्ग
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy