________________
कर्मप्रकृतिः
॥४२॥
रस वा अपुवकरणस्स।
प्रकृतिसंक्रमः।
ताए गताते एक्कतीसपडिग्गहे संकमति। बिउत्तरसतं तित्थगरबन्धावलिताते अगताए तमि चेव एक्कतीसे संक| मति। छण्णउती आहारगसत्तगस्स बन्धावलियाए अगताएतमि चेव ३१ पडिग्गहे संकमति। पंचाणउती आहा- संक्रमकरणे | रगसत्तगतित्थगराणं आवलियाए अगताते तंमि चेव ३१ पडिग्गहे संकमति। एयं अपमत्तस्स वा अपुव्वकरणस्स। | इदाणी तीसपडिग्गहे सत्त हाणाणि संकमंति।जहा-'एगंतसेढिजोगे वज्जियतीसिगुणतीसासु'त्ति-तिउत्तरसयं, | बिउत्तरसयं, छण्णउती, पंचाणउती, तिणउती, चउरासीति, यासीति चेति। तत्थ तिउत्तरसतसंतकंमितस्स देवस्स सम्महिट्टिस्स मणुयगतिपातोगं तित्थकरसहितं तीसं बंधमाणस तिउत्तरसयं तीसपडिग्गहे संकमति । बि-17 उत्तरसतसंतकंमियस्स अपमत्तसंजयस्स वा अपुवकरणस्स वा आहारगदुगसहितं देवगतिपातोग्गं तीसं बंधमाणस्स बिउत्तरसतं तंमि चेव पडिग्गहे संकमति । अहवा बिउत्तरसतगंमि (सतसंतकमियाणं) एगिदियादीणं उज्जोवसहितं बेइंदियातिजोग्गं तीसं बन्धमाणाणं बिउत्तरसतं तीसाए संकमति । छण्णउतिसंतकंमियाणं देव| नेरइयाणं मणुयगतिपातोग्गं तित्थयरसहितं तीसं बन्धमाणाणं तीसाते संकमति। पंचाणउतिसंतकंमिताणं अ|प्पमत्तअपुवकरणसंजताणं आहारगदुगसहितं देवपातोग्गं तीसं बन्धमाणाणं आहारगसत्तगस्स बन्धावलिताते अगताते पंचाणउती तीसाए संकमति । अहवा एगिदियादीणं पंचणउतीसंतकंमंसिताणं बेतिदियादिपातोग्गं
॥४२॥ उज्जोवसहितं तीसं बन्धमाणाणं पंचणउती तीसाते संकमति । तिणउती चउरासीती बासीतीतोय तस्संतकम्मि-18 याणं एगिंदियादीणं विगलिंदियपंचेंदियतिरियगतिपातोग्गं उज्जोवसहितं तीसं बन्धमाणाणं तीसाए पडिग्ग