________________
देव बादश सत्तास्थानानि द्वादशेष संस्थानानाति लरुधम् , तच्चाह--पछे नामकर्मणि द्वादश संक्रमस्थानानि, यथा-बुतस्तम्, गुरुरशकम् , एकोपरमम् , ययातिः, पञ्चरपतिः, चतुर्नवतिः, त्रिनपतिः, एकोननवतिः, अष्टाशीतिः, चतुरशीतिः, एकाशीतिश्चेति । तत्र सर्वप्रकृतिसमुदायस्व्युत्तरशतम् , तदेव तीर्थकरवर्ज यशःकीर्तिवर्ज वा द्वयुत्तरशतम् , उभयवर्जमेकोत्तरशतम् , व्युत्तरशतमेवाहारकसप्तकरहितं षण्यावतिः, द्वगुत्तरशतं च त्थाभूतं पञ्चनवतिः, सा यश-कीर्तिरहिता चतुर्नवतिः, पञ्चनवतिरेव १५ | देवगतिदेवानुपूयोरुद्वलितयोलिनवतिः, यद्वा नरकगतिमरकानुपूर्वीरहिता त्रिनवतिः, व्युत्तरशतात्त्रयोदशप्रकृतिक्षये यश-कीर्ति चापनीतायामकोननवतिः, सैव तिर्थकररहिताऽष्टाशीतिः, त्रिनवतेबैंक्रियसप्तकनरकद्विकयोरुद्वलितयोश्चतुरशीतिः, ततो मनुजगतिमनुजानु| पूर्योरुद्वलितयोद्वर्थशीतिः, षष्णवतेवळ त्रयोदशप्रकृतिक्षये यश-कीतों चारनीतायां यशीतिः, सैव तीर्थकररहितकाशीतिः । एतानि नाम्नः संक्रमस्थानानि ।।२३॥ __इदाणिं पडिग्गट्ठाणाणि| तेवीसा पणवीसा छव्वीसा अव्वीसिगुणतीसा । तीसेगतीसेक्का वि य पडिग्गहा अट्ट णामस्स॥२४॥ | (मलय०) सम्प्रति पतद्ग्रहस्थानप्रतिपादनार्थमाह-'तेवीस' ति । त्रयोविंशतिः, पञ्चविंशतिः, षड्विंशतिः, अष्टाविंशतिः, एकोनत्रिंशत् , त्रिंशत् , एकत्रिंशत् , एका चेत्यष्टौ नाम्नः पतद्ग्रहस्थानानि भवन्तीति ॥ २४ ॥ __ (यशो०)-अथ पतद्ग्रहस्थानान्याह-नानो ह्यष्टौ बन्धस्थानानि-त्रयोविंशतिः, पञ्चविंशतिः, पइविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत, त्रिंशत् , एकत्रिंशत् , एका च । एतान्येव चाष्टौ पतद्ग्रहस्थानानि भवन्ति ॥२४॥
DISODiOTODwa