________________
Mhsas
वज्रर्षभस्य
नरकद्विकस्य
देव २-३० ७ कयोः
मनुष्यद्विकस्य
आहा० ७ कस्य
जिननाम्नः
मनुष्यभवहीनं १३२ सागरं यावदापूर्य सुरभवाच्च्युतः सम्यग्दृष्टिः सन् देवप्रा० बन्नावलिकापरतो देवप्रायोग्ये प्रक्षेपकः
सप्तवारानुत्कृष्टायुषाऽऽपूर्याप्रमे भवे मनुष्यत्वं प्राप्य जातक्षपकः (च० प्र० स० सं० ) बन्धान्तावलिकापरतः नरकद्विकस्योत्कृ० प्र० संक्रमकविधिवत्
अन्तर्मु० हीन० ३३ सा० यावत् सम्यक्त्वेन सह सप्तमनारकत्वेनापूर्यान्तिमान्तर्मुहूर्त्ते मिथ्यात्व प्राप्तस्तन्निमित्तं तिर्यद्विकं बधन् गुणितकर्माशः सप्तम्या निर्गत्य प्रथमे समये यथाप्रवृत्तेन तिर्यद्विके संक्रमकः
समुदितोत्कृष्टाप्रमत्तकालं यावद् आपूरकाः ( शेषं स्थिरसमं )
स्थिरसमं (परं स किंचिदूनपूर्वकोटीद्वयाधिक ३३ सागरमापूर्य जातक्षपकाणां बन्धान्तादावलिकापरतः यशसि संक्रमकः
चतुर्मोहोपशमं कृत्वा पुनः पुनः उच्चैनीचैश्च परस्परं संक्रमयन् नींचर्बन्धविच्छेदसमये नीचैर्गोत्रे संक्रमकः
उच्चैर्गोत्रस्य
भणियं उक्कोसपदेससामित्तं इयाणिं जहन्नसामित्तपरिकम्मणानिमित्तं खवियकम्मंसियो भण्णइपल्लासंखियभागोण कम्मठिइमच्छिओ निगोएसु । सुहुमेसु भवियजोग्गं जहन्नयं कद्दु निग्गम्म || १४ ||