SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ Mhsas वज्रर्षभस्य नरकद्विकस्य देव २-३० ७ कयोः मनुष्यद्विकस्य आहा० ७ कस्य जिननाम्नः मनुष्यभवहीनं १३२ सागरं यावदापूर्य सुरभवाच्च्युतः सम्यग्दृष्टिः सन् देवप्रा० बन्नावलिकापरतो देवप्रायोग्ये प्रक्षेपकः सप्तवारानुत्कृष्टायुषाऽऽपूर्याप्रमे भवे मनुष्यत्वं प्राप्य जातक्षपकः (च० प्र० स० सं० ) बन्धान्तावलिकापरतः नरकद्विकस्योत्कृ० प्र० संक्रमकविधिवत् अन्तर्मु० हीन० ३३ सा० यावत् सम्यक्त्वेन सह सप्तमनारकत्वेनापूर्यान्तिमान्तर्मुहूर्त्ते मिथ्यात्व प्राप्तस्तन्निमित्तं तिर्यद्विकं बधन् गुणितकर्माशः सप्तम्या निर्गत्य प्रथमे समये यथाप्रवृत्तेन तिर्यद्विके संक्रमकः समुदितोत्कृष्टाप्रमत्तकालं यावद् आपूरकाः ( शेषं स्थिरसमं ) स्थिरसमं (परं स किंचिदूनपूर्वकोटीद्वयाधिक ३३ सागरमापूर्य जातक्षपकाणां बन्धान्तादावलिकापरतः यशसि संक्रमकः चतुर्मोहोपशमं कृत्वा पुनः पुनः उच्चैनीचैश्च परस्परं संक्रमयन् नींचर्बन्धविच्छेदसमये नीचैर्गोत्रे संक्रमकः उच्चैर्गोत्रस्य भणियं उक्कोसपदेससामित्तं इयाणिं जहन्नसामित्तपरिकम्मणानिमित्तं खवियकम्मंसियो भण्णइपल्लासंखियभागोण कम्मठिइमच्छिओ निगोएसु । सुहुमेसु भवियजोग्गं जहन्नयं कद्दु निग्गम्म || १४ ||
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy