________________
कर्मप्रकृतिः
।। १२५ ।।
Charac
स्था० आत० उद्यो० एके० नपुंसकानाम्
स्त्रीवेदस्य
पुरुषवेदस्य
संज्वलनक्रोधमानमायानाम्
सं० लोभयशसोः
तै० ७- अगु० - निर्माण - शुभवर्णादि ११ (२०) स्थिर- शुभयोश्च
पञ्चे०-समच० परा०- उच्छ्वास सुखग०त्रसादि ४- सुभगादि ३ (१२)
गुणितेशानः एके० प्रायो० नपुंसकं भूयो भूयो बद्ध्वाऽनंतरभवे जातः स्त्री पुरुषो वा शीघ्रक्षपणोद्यतः चरमप्रक्षेपे (सर्वसं० )
पुनः पुनयुगलिकभवेन स्त्रीवेदं बद्ध्वाऽऽपूर्व च पल्यो० सं० भागे व्यतिक्रान्ते अकालेन मृत्वा जघ०स्थितिकदेवो भूत्वा तत्रापि तमापूर्याऽन्यतरवेदेन मनुष्यत्वं लब्ध्वा शीव्रक्षपणायोद्यतस्य चरमप्रक्षेपे (सर्वसंक्रमेण)
ईशाने नपुंसकमापूर्य संख्येयायुषि गत्वा असंख्येयायुषि गत्वा च स्त्रीमापूर्यासंख्येयवर्षाणि प्राप्तसम्यक्त्वेन पुंवेदमापूर्य पुनर्मिथ्यात्वं प्राप्य जघ० स्थितिदेवत्वेनोत्पद्यान्तर्मुहूर्तेन सम्यक्त्वं प्राप्य नुगतावागत्य शीघ्रक्षपणायोद्यतस्य (च० प्र० सर्वसं० )
क्षपणकाले पुंवेदोत्कृ० प्र० सं० स्वामिनाम्
चतुर्मोहोपशमं कृत्वा शीघ्रक्षपकाणां (च० प्र० स० सं०)
चतुर्मोहोपशमं कृत्वा बन्धविच्छेदादावलिकापरतः यशसि प्रक्षेपकानां
१३२ सागराणि यावद् सम्य० कालेनापूर्य ८ मे बन्धविच्छेदानन्तरमावलिकापरतः यशसि प्रक्षेपकः
संक्रमकरणे प्रदेशसंक्रमः ।
।। १२५ ।।